पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेव पद्धती [क्रियापादः “कला च पूर्वं नियतिश्च विद्या रागः पुमांश्च प्रकृतिश्च बुद्धिः । अहङ्कृतिर्मानसमिन्द्रियाणि दशैव तन्मात्रकपञ्चकं च || व्योमा निलाम्यम्बुधरान्तमेभिस्तत्वैः प्रसिध्येत् तनुरत्र भोक्तुः । संसारिणः कर्मवशाद्धि सैषा मायेन्द्रजालप्रतिमा विभाति | अचेतनं चेतनवद् विचित्रं सर्वत्रगं नित्यमतीव सूक्ष्मम् । यतस्ततः स्थूलमपीह मायातत्त्वं न शक्यं गदितुं यथावत् ॥ कर्मापि च स्याद् द्विविधं कृतं प्राक् पुण्यात्मकं चाप्यथ पाषकं च । ते च त्रिभेदे खलु मानसं प्राग् वाग्जं च शारीरमिति क्रमेण ॥ त्रैधानि कर्माणि पुनस्त्रिधा स्युः प्राग़ार्जितानीह च संभृतानि । आगामिकानीति च तानि येषां द्वन्द्वात्मका नीह फलानि भोक्तुः ॥ अणोरशुद्धस्य शरीरिणोsस्य मलं हि शुल्बस्य तु कालिमेव । सहैव जातं शिवशक्तिपाताद् रसेन्द्रवेधादिव यात्यभावम् ॥ शिवानुग्रहयोगात् तु शक्तिपातादनन्तरम् । प्रवर्तितयां दीक्षायां पशुत्वादेष मुच्यते । शिवेच्छया परानन्ता शैवी शैवार्थदायिका । सा. शक्तिरापतत्याद्या पुंसो जन्मन्यपश्चिमे ॥ तन्निपातात् क्षरत्यस्य मलं संसारकारणम् ।" इति स्वायम्भुवे । तस्य चिह्नानि भक्तिश्च विरागो भवसागरे । सम्यग् ज्ञानं शिवत्वस्य व्यक्तिश्चेति भवन्ति हि ॥ १४ ॥ तस्माज्ज्ञानं च भक्तिश्च वैराग्यमिति चात्मनः । दीक्षितस्य तु चिह्नानि पशोस्त्वेतानि नाञ्जसा ॥ १५ ॥ इति । वरुणपाशविचाराधिकारः । पतिस्तु शुद्धः शिव एव नित्यस्तृप्तश्च सर्वज्ञगुणः स्वतन्त्रः । अनादिबाधोऽयमलुप्तशक्तिः सोऽनन्तशक्तिर्निखिलाध्वपालः ॥ १.६ ॥