पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९६ ईशानशिवगुरुदेवपद्धतौ ऊहप्रत्यूहसहितं नैकभौममिदं स्मृतम् पृथिवीजयम् | सर्वाङ्गसुन्दरस्यापि दीर्घा म्यान्मसूरम् || १७७ ।। नालीगृहं खरामांशात् तदर्धाद गृहपिण्डिका | शेषं जलभ्थलं चूडाखण्डहम्यांवली तथा ॥ १७८ ॥ कर्णप्रमाणप्रासादाश्चलार: म्युम्तदन्तरे | तद्व्यासद्विगुणायामवेदकोष्ठानि योजयेत् ॥ १७९ ।। आयताचे तु शिखरे महानास्यः पडेव हि । स्वल्पाम्नत्परितश्चाष्टौ चत्वारिंशच नासयः ॥ १८० ।। प्रमुखे मण्डपं भक्तिद्वयकूटाविशोभितम् । शालामुखानि कोशनि सोपानं समखण्डकम् ॥ १८१ ॥ त्रितलादितलैर्युक्तं वेदीजालादिशोभितम् | उक्तानुक्तेश्च सर्वार्युक्त सर्वाङ्गसुन्दरम् || १८२ || सर्वाङ्गसुन्दरम् | छायागृहस्याधिष्टानमायताश्रं तदर्धतः । नालीगृहं मण्डपवत् तच्छिरोहर्म्यसंयुतम् || १८३ || गर्भाध गृहपिण्डी स्यात् कूटायमैच भूषितम् । वेदिकाजालका द्यैश्चच्छायागृहमिदं स्मृतम् || १८४ ॥ छायागृहम् । अधिष्ठानं चायताश्रं रतिवर्धनकस्य तु । व्यासार्धाद् गर्भगेहूं स्याच्छेषेणार्धारिकाप्तलम् ||१८५ ॥ चूडीकखण्डहर्म्य च कर्ण मध्येऽन्तरे पुनः । कूटाद्यैर्वेदिकाद्यैश्च सर्वाङ्गैरपि भूषयेत् ॥ १८६ ॥ ककरीकृतकोष्ठं स्याच्छिखरं साष्टनासिकम् । पुरस्तान्मण्डपं तस्य गर्भव्यासायतं भवेत् ॥ १८७ ॥ १. 'स्तत्पुरत' क. पाठ: २. ग. पाट: