पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२७८ ईशान शिवगुरुदेव पद्धतौ स्वव्याससम निर्यूह कोष्ठकानि चतुर्दिशम् । [क्रियापादः मध्ये तेषां तृतीयांशं सृताः शालास्त्रिभिर्मुखैः ॥ १४२ ॥ कर्णप्रासादविपुलत्र्यंशैकांशेन विस्तृतम् । मध्यभद्रं तदर्धार्धनिर्गमं स्यात् तदन्तरे ॥ १४३ ॥

सिंह पञ्जर क्षुद्रकोष्ठादीनपि योजयेत् ।
सकर्णसौष्ठिकाग्रं तदष्टाश्रप्रतिमं भवेत् ॥ १४४ ॥
तले तले स्वस्तिकाभा योज्यास्तिलकनासयः ।
गृहपिण्ड्यादिकं प्राग्वत् कूटाद्यैर्भूषयेदपि ॥ १४५ ॥
हस्तिसोपानमेवान्तलं ललितभद्रकम् ।

ललितभद्रम् । इत्थं समासान्नलिनादिकानि प्रोक्तान्यलङ्कारयुतानि तानि ।

शम्भोर्विमानान्युचितानि मुख्यान्यम्भोजगर्भस्य हरेश्च तानि ॥

इति श्रीमदीशानशिवगुरुदेवपद्वतौ सिद्धान्तसारे उपरिभागे क्रियापादे मुख्यविमानादिलक्षणपटलोडष्टोविंशः । अथ एकोनत्रिंशः पटलः । अथ जातीतराख्यानां विमानानां निगद्यते । लक्षणं मेरुपूर्वाणां तत्तन्निष्पत्तिसिद्धिदम् ॥ १ ॥

मेरुसंज्ञस्य वेदाश्रमधिष्ठानं तु वर्तुलम् ।

गलं च शिखरे तच्च चतुर्नासीभिरन्वितम् ॥ २ ॥ मुखनासी महत्येका गर्भाधसमनिर्गमा । व्यासे त्रयोदशांशे तु पञ्चांशं गर्भमंन्दिरम् ॥ ३ ॥ गृहपिण्ड्यलिन्दहाराः पृथगकांशतः क्रमात् ।

कूटमेकांशतः कोष्ठं त्रिभिरंशैरथांशतः ॥ ४ ॥

१. 'के' ख. पाठः.