पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशानशिवगुरदेवपद्वतौ घ्राणषोडदाकं पिण्ड्यां तिरकम्वस्तिकाङ्कितम्‌ । नानाधिष्ठानपाद्राचैरलड्कृतठानि तु ॥ ९६ ॥ वेद्वस्वश्रवृत्ताग्रकर्णक्ररानि योजयेत्‌ | द्वित्रिदण्डानि कोष्ठानि समभद्राणि योजयेत्‌ ॥ ९७ ॥ अन्तर्लीनं हस्तिसंज्ञं सोपानमथ तभ्य तु । प्रासादाङ्गसभोषेतं मण्डपं प्रमुखे भवेत्‌ ।। ९८ ॥ एकनानातर वा स्यादृह प्रव्यृटसयुतम्‌ । लण्डटम्यं तथा कु्याच्छिवभद्रमिदं स्तम्‌ ॥ ९९ ॥ शहिवभद्रम्‌। शिवच्छन्दस्य तु प्राण्दधिष्ठानादिकं भवेत्‌ | अभद्राण्येव कोष्ठानि मध्ये पञ्चरभद्रकेः | १०९ ॥ युक्तानि स्युर्बहुतयेः प्रोक्तं युक्त्या मियोजयेत्‌ । शिवस्यैव शिवच्छन्दं सर्वालङ्करसंयुतम्‌ ॥ १०१ ॥ शिवच्छन्दम् अष्टाङ्गस्याप्यधिष्ठनं शिवभद्रसमं भवेत्‌ । गर्भगेदाटिकं तद्वद्‌ विशेषोऽत्र निगद्यते ॥ १०२।। कपोतपञ्चरोपेतभद्राङ्गान्येव पोडश । मुण्डनास्यौ तथा द्व द्रे गलादुपरि सीधकम्‌ ॥ १०३ ॥ भवेदामटकाकारं तत्राष्टौ नासय: समाः । गभवेदांशविस्तारास्तदषसमनिगमाः ॥ १०४ अल्यनास्यस्तथेवाष्टौ मध्ये स्याचतुरश्रकम्‌ । गृहपिण्ड्यादिकं प्राग्वत्‌ पुरः पक्षद्वयोर्ध्वगम्‌ ॥ १०५ ॥ पानकमेकेोणाभ्यां दस्तितुण्डविमकतिम्‌ । साष्टमङ्गलकं कुर्यान्मध्यद्वारं सतोरणम्‌ ॥ १०६ ।।