पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२६४ ईशानशिवगुरुदेवपद्धतौ मूर्तिपा जुहुयुद्ध द्वौ जपेयुश्च विभागशः । मण्डपाद दक्षिणे कुण्डे त्वावाहित शिवेऽनले ॥ ९५ ॥ मन्त्रसंहितयाचार्यो हुत्वाज्यं त्रिस्त्रिराहुतीः । समिदाज्यचरूल्लाजान् पृथगेकादशाहुतीः ।। ९६ ॥ हुत्वा पञ्चाक्षरेणापि व्योमव्यापिदशाक्षरात् ।

अष्टात्रिंशत्कलाभिश्च ब्रह्मभिश्च सकृत् सकृत् ॥ ९७ ॥

[क्रियापादः हुत्वाज्यमथ रत्नानां बीजानां च सकृत् सकृत् ।

ओषधीनां च धातूनां मूलानां च मृदामपि ॥ ९८ ॥
लोकेशानां तथास्त्राणां द्वीपान्धीनां दिशामपि ।
पातालानां च नागानां सर्वशब्दपुरःसरम् ॥ ९९ ॥
ताराद्यैर्नामभिः स्वैः स्वैः स्वाहान्तैः सचतुर्थिकैः ।
सर्वाहुतीनां शेषाज्यं पात्रे सम्पात्य तद् घृतम् ॥ १०० ॥
तारेण गर्भे प्रक्षिप्य तं ध्यात्वा पृथिवीमयम् ।
गन्धादिभिरथाभ्यर्च्य स्पृष्ट्वा पञ्चाक्षरं जपेत् ॥ १०१ ॥
रात्रावखण्डनक्षत्रे स्थिरराशौ गुणान्विते ।

तां फेलां पृथिवीं देवीं सप्तद्वीपार्णवान्विताम् ॥ १०२ ॥ चतुर्विधैर्भूतवगैर्जङ्गमाजङ्गमैर्युताम् । उद्दिष्टायतनादेस्तु बीजगर्भात्मिकां स्मरेत् ॥ १०३ ॥ ओं ह्रां ह्रां पृथिव्यै सर्वभूतधारिण्यै नमः ।

अनेनावाह्य सद्येन स्थापयेत् सोत्तरेण तु । साघोरेण निरुध्यैनां सवत्रेणाभिपूज्य तु ॥ १०४ ॥ सेशानेनावगुण्ठ्याथ गन्धाद्यैः पुनरर्चयेत् । सर्वभूतधरे ! कान्ते ! पर्वतस्तनमण्डिते ! ॥ १०५ ॥

समुद्रवसने! देवि ! वसुधे ! गर्भमाश्रय |

अनेन पूर्वोक्तमन्त्रान्तेन पृथिवीं स्थिरां फेलगतामभिमन्त्रयेत् । अत्र मञजर्याम्- -