पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तराधे सप्तविंशः पटलः । तद्वाह्ये स्वरकोष्ठेषु स्थिताः षोडश देवताः । ते च - ईशानश्च जयन्तश्च प्राच्यां सूर्यो भृशस्तथा || ८३ ॥ अग्निर्चितथकीमाशभृङ्गराजाश्च दक्षिणे । पश्चानिऋतिसुग्रीववरुणाः शोष एव च || ८४ ॥ कायुर्मुख्यश्च सोमश्चाप्यदितिश्चोत्तरे स्थिताः । वज्रमैक्तिक वैडूर्यशङ्खान् मरतकं तथा ॥ ८५ ॥ स्फटिकं च महानीलं प्रवालं च न्यसेत् क्रमात् । समरीचादिकेष्वष्टौ माणिक्यं ब्रह्मणि न्यसेत् ॥ ८६ ।। यवान् मनःशिलां शालीहरिताले च पूर्वतः । नीवारमञ्जनं चैव तुवरं च प्रियङ्गुभिः ॥ ८७ ॥ दक्षिणे न्यसेदिति यावत् । श्यामाकं सीसकं माषान् सौराष्ट्रं पश्चिमे न्यसेत् । कुलस्थं रोचनां सौम्ये निष्पावं गैरिकं न्यसेत् || ८८ || सुवर्ण तारताम्रास्त्रपुकूर्माम्बुजानि च । शूलं च दिक्षु कोणेषु तथाष्टौ विन्यसेत् क्रमात् ॥ ८९ ॥ खट्वाङ्गार्धेन्दुवृषभपिनाकाब्जपरश्वधान् । सौवर्णान् हरिणं चक्रं ब्रह्मस्थाने क्रमान्न्यसेत् ॥ ९० ॥ गिरितीर्थनदीनां च मृदस्तद्वद्धदस्य च । पूर्वादिदिक्षु विन्यस्य ततः कार्कटकाद् बिलात् ॥ ९१ ॥ बल्मीकादम्बुधेः पौराद् वृषशृनाच मृत्तिकाः । गजदन्ताच्च वह्वयादिकोणेषु विनिधाय तु ॥ ९२ ॥ वृष शृङ्गेभदन्तोत्थे मृदौ मध्ये तु विन्यसेत् । सरोजनीलोत्पलयोः कुमुदस्योत्पलस्य च ॥ ९३ ॥ तगरस्य च मूलानि दिक्षु मध्ये च विन्यसेत् । अथ सद्यादिभिर्दिक्षु समिदाज्यचरूंस्तिलान् ॥ १४ ॥ 1. 'फालाद्' क. ख. पाठः.