पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदैवपद्धतौ अथ गर्म विन्यास कुर्यादावतनादिषु । बजितो हिमस्तस्य प्रकृतिश्च समृद्धिदः ॥ ७२ ॥ इन्द्रावकयोमेध्ये द्वाराद् दक्षिणतो भुवि । कुर्वीरन् गर्भविन्यास सर्वे वर्णाः समृद्धये ॥ ७३ ॥ प्रतेरुपरि विप्राणामुपानोपरि भूभुजाम् । विशां चाथ चतुर्थानां भूमावित्यपि केचन || ७४ ॥ दृढां ताम्रमयीं फेलां कुर्याद् गर्भस्य भाजनम् । मर्याम् - “अष्टाङ्गुलं चार्धसमुच्छ्रयं तत्पादोनमूर्ध्वे विहितोच्छ्रयं च । हस्तायतं पात्रमथोत्तमं स्यात् त्रैराशिकेनोच्छ्यमत्र कल्प्यम् ॥ १"* सपिधानं तु तत् कुर्याद् घनं विंशतिभागतः ॥ ७५ ॥ विस्तारोऽस्य चतुर्थांशादुच्छ्रयः कोष्ठभित्तिषु । अथायामसमोत्सेधमुत्तमं त्विति केचन || ७६ || त्रिपादहीनं मध्यं स्यादधमं चार्धमुच्छ्रितम् | तृतीयांशं पिधानं स्यात् सर्वत्र च समं दृढम् ॥ ७७ || प्रक्षाल्य पञ्चगव्येन पात्रं तत्रावटं हृदा । गोमयेनोपलिप्याथ पुण्याहमपि वाचयेत् ॥ ७८ अनन्तनागमालिख्य पिष्टेनास्य फणोपरि । विन्यस्य गर्भपात्रं तद् बाह्यतश्चतुरङ्गुलम् ॥ ७९ ॥ शालिभि: स्थण्डिलं कृत्वा तस्मिन सागरमृनया | सप्तद्वीपार्णववतीं लिखेद् भूमि सपर्वताम् ॥ ८० ॥ गर्भपात्रस्य मूलेऽन्तःक्ऌप्ताभिकृतिकोष्ठके । मध्यकोष्ठे स्थितो ब्रह्मा वसुकोष्ठेषु तद्वहिः ॥ ८१ ॥ समरीचकसावित्रविवस्वच्छक्रमित्रकाः । रुद्रपृथ्वीधरौ तद्वदापवत्सश्च कोष्ठगाः ॥ ८२ ॥ १. 'वि' क. पाठः,