पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२० ईशानशिवगुरुदेवपद्धतौ तत्त्वान्तरस्य चाभावात् परतत्त्वानपेक्षया । यावता प्रकृतं कार्यं कारणेन प्रसिध्यति ॥ १५७ ॥ नास्त्यत्र कारणं चान्यत् तत्रालं तावतैव हि । कुलालचक्रदण्डाम्भोमृत्पिण्डाद्यं घटोदये ॥ १५८ ॥ कारणं चाप्यपेक्ष्यं च नान्यदस्ति यथा तथा । तस्मादिदमिह प्रोक्तं साध्यमेव विपश्चिताम् ॥ १५९ ॥ तात्त्विकोऽध्वायमेवं स्याद् विज्ञेयः परतोऽपि यः । इत्ययं वस्तुनिर्देशस्तन्त्रेऽस्मिन् प्रतिपादितः ॥ १६० ॥ क्रियादीक्षाप्रतिष्ठादेः साफल्यार्थप्रसिद्धये । मुख्ये श्रेयस भोगमोक्षफलदो विश्वस्य कर्ता सुधीः स्वास्थोदीर्ण परापरागमपरज्ञानाणुसन्तारणः । योऽनादिर्विमलो विलक्षणतयान्येभ्यः स्वतन्त्रो विभु- स्तत्त्वैर्वर्णकलादिभिः स विदुषां वेद्यश्च सिद्धः शिवः || १६१३॥ इति श्रीमदीशानशिवगुरुदेव पद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे वस्तुनिर्देशाख्यः प्रथमः पटलः । अथ द्वितीयः पटलः । प्रणम्य भक्त्या प्रथमं गणेश्वरं प्रपञ्चसूर्ति च गिरं शिवां शिवम् । सपाशविश्लेषशिवत्वबोधिनीं पशोस्तु दीक्षां प्रवदाम्यथोत्तरम् ॥ १ ॥ अत्र मतङ्गे- इति । 1. “पशुः पाशयिता पाशस्त्रयमेतद् व्यवस्थितम् । साध्यसाधकभावोक्त्या यथा तत् प्रकटं भवेत् ॥ " य एष देहे नियतस्तु देहभृच्छरीरभिन्नो ह्यशरीरलक्षणः । स जीव आत्मा पशुरित्युदीर्यते स्मृतश्च संसारितया पुमानणुः ॥ २ ॥ पशुः पाशः पतिः शक्तिर्विचारश्चेति पञ्चधा । पदार्थाः स्युः क्रिया चर्या षष्ठी शैवागमोदिता || ख. पाठ..