पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वस्तुनिर्देशाधिकारः] उत्तरार्धे प्रथमः पटलः । विघ्नेश्वर सरस्वत्यौ स्यातां तत्त्वे सदाशिवे । नन्द्यादयोऽपि विद्यायां प्रकृतौ चण्डिका स्थिताः ॥ १४८ ॥ लक्ष्मीरीश्वरतत्त्वस्था बुद्धौ चान्यास्तु शक्तयः । शब्दतत्त्वे च सोमार्कौ यजमानोऽपि पूरुषे ॥ १४९ ॥ स्वस्य कारण संस्थानि भूताक्षाणि भवन्ति हि । देवयोन्यष्टकं चापि पुर्यष्टकगतं स्मृतम् ॥ १५० ॥ जरायुजाण्डजस्वेदजोद्भिज्जान्यखिलान्यपि । पृथ्वीतत्त्वगतान्येव शिवशक्तिकलाबलात् ॥ १५१ ॥ इत्थं संक्षेपतस्तत्त्वव्याप्तिरत्र प्रदर्शिता । एषैव परतो ज्ञेया विस्तरेणाध्वनिर्णये ॥ १५२ ॥ षट् त्रिंशदेव तत्त्वानीत्येवं केन नियम्यते । तस्य भावः स्मृतस्तत्त्वं तद् घटादौ च दृश्यते ॥ १५३ ॥ कश्चिदेवं यदि ब्रूयात् तत्र तत्त्वं निरुच्यते । तच्छब्दः प्रकृतार्थे स्यात् त्वम्पदं तस्य भावगम् ॥ १५४ ॥ सन्ततं यत् ततं तत्त्वं स्थितमाप्रलयादपि । यथा तत्त्वसिद्धौ - “ततत्वात् सन्ततत्वाच्च तत्त्वानीति ततो विदुः । 9 ततत्वं देशतो व्याप्तिः सन्ततत्वं च कालतः ॥ इति । अपि च, 99 " लक्षादि व्योम च व्यापि तत्त्वमाप्रलयात् स्थितम् । अन्यथा स्तम्भकुम्भाद्यमपि तत्त्वं प्रसज्यते ॥ " इति । तत्त्वप्रकाशे च - इति । १. “आप्रलयं यत् तिष्ठति सर्वेषां भोगदावि भुवनानाम् । तत् तत्त्वनामधेयं न शरीरघटादिकं तत्त्वम् ॥” षट्त्रिंशदित्थं तत्त्वानि ज्ञेयानि प्रविभागतः ॥ १५५ ॥ तत्त्वज्ञानं हि तज्ज्ञानमतत्त्वज्ञानमन्यथा । षट्त्रिंशदेव तत्त्वानि विश्वसिद्धेर्यथार्थतः ॥ १५६ ॥ 'पि' क. पाठः. १९