पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८ ईशान शिवगुरुदेवपद्धतौ अस्यास्तु विकृतिर्विश्वं शब्दजातमिति स्फुटम् । सेयं वाग्देवता स्वार्णमूर्तिर्विद्या शिवात्मिका ॥ १३१ ॥ सामान्यपादे प्रागेव सविशेषं प्रदर्शिता । तत्त्वमातृकाधिकारः । [क्रियापाद: बिन्दोर्नादात्मकात् तस्माच्छिवेच्छातः प्रवर्तिताः ॥ १३७ ॥ कलाः पञ्च निवृत्त्याद्या यासु विश्वं प्रतिष्ठितम् । क्षकारः क्षितितत्त्वं च निवृत्तौ व्याप्य संस्थितम् ॥ १३८ ॥ तथाहाद्याष्टकारान्तास्त्रयोविंशतिरक्षराः । प्रकृत्यन्नं प्रतिष्ठायां स्यात् कलायां प्रतिष्ठितम् ॥ १३९ ॥ ञादिघान्ताः सप्त वर्णाः पुंसो मायान्तमेव च । सप्ततत्त्वानि विद्याख्यकलायां संस्थितानि वै ॥ १४० ॥ गखकास्तु त्रयो वर्णाः शुद्धविद्येश्वरा अपि । स्यात् सदाशिवतत्त्वं च शान्त्याख्यायां प्रतिष्ठितम् ॥ १४१ ॥ अकाराद्यास्त्वकारान्ता विलोमं षोडश स्वराः । शक्तितत्त्वं शिवश्चापि शान्त्यतीतकलोपगाः ।। १४२ ॥ इत्युक्ता वर्णतत्त्वानां कलाव्याप्तिः समासतः । तत्त्वानां च मिथो व्याप्तिर्देवतानां च कथ्यते ॥ १४३ ॥ शक्तिः शिवादिभूम्यन्तं व्याप्य विश्वमवस्थिता । सदाशिवेश्वरौ चापि बिन्द्वादिक्षान्तगोचरौ ॥ १४४ ॥ सदाशिवादिभूम्यन्तं विद्यातत्त्वं व्यवस्थितम् । मायाकालादिपृथ्व्यन्तं कलातत्त्वं तु सर्वगम् ॥ १४५ ॥ अतः परं स्यात् तत्त्वानां यथाक्रममवस्थितिः । मायादिक्ष्मान्तकं रुद्रो विष्णुर्मायाधरावधिः ॥ १४६ ॥