पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उरा स्विशः पटलः ।

हुत्वा व्याहृतिभिः पूर्णां स्विष्टकृत्पूर्विकां धृतम्‌ । हुत्वा बि विकीयोत्र जपेदेकादशात्मकम्‌ ॥ ५८ ॥ पञ्चाक्षरं च तत्संख्यं ततः प्रासादभूतले । चतुरश्रे चतुष्केष्ठे कोणसूत्रे प्रसायं तु ॥ ५९ ॥ एकाश्षीतिपदं तत्र कृता मर्माणि कस्पयत्‌ । सिराश्च बास्तोरज्गानि तेषु न स्थापयेच्छिखः ॥ ६० ॥ स्तम्पं प्राथमिकं वापि ममोदिषु न विन्यसेत्‌ । पराक्रसूतरमृष्वेवंशाख्यं वंशाः स्युः कोणरज्जवः ॥ ६१ ॥ पार्श्ववंश उदक्सूतरं सुत्राण्यस्य सिरा मताः । सन्धूयस्तत्र ममाणि पूरवोकतेवोङ्गकद्पना ॥ ६२ ॥ परथमेष्टकादिविन्यासे तानि परिहरणीयानीत्यतोऽञ्जानि बास्त्वीरस्य पुनरप्युच्यन्ते । तद्यथा -- ईशाने शिरः पाणिद्धयमभिमारुतयोः पजन्यदिती नयने सुखमापे आपवत्से कण्टः कणेयोरदितिः जयन्तागैरयोरंसो सूयंसोम- दयो युजो रुद्रः पष्ठ सावित्रसवितारौ रोगञचोषो च प्रकोष्ठयोः ब्रह्मा नाभौ स्तनयोभूभृदयमणो मित्रविवस्वन्तावुदरे इन्दरन्जयै गुदे पादद्वयं निक्रतावि- यक्रमाद्‌ अस्तुपुरूषस्याञ्जमूतानेतान्‌ देवांश्च सिरा ममीणि च परिहृत्य परथ- मेकः स्थापयेत्‌ तद्वत्‌ प्रथमस्तम्भं मण्डपगृहादिषु खापयेत्‌ । सत्र विश्वकर्मीयि - “यद्यज्ञानात्‌ प्रमादाद्‌ वा वस्वज्गे यापयेच्छिलाम्‌ ॥ स्थाननाशो भवेत्‌ कतुटुःखं मरणमेव चा ॥'" इति। द्वाराद्‌ दक्षिणतस्तसादन्तरा भुजवंशयोः । पादावरिष्टे खाते तु स्थापयेत्‌ प्रथमेष्टकाः ॥ ६३ ॥


१. याः क. पादः