पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१५८ ईशानशिवगुरुदेवपद्धतौ आकोट्याधर्षयेच्चैव सुदृढं चिनुयात् स्थलम् ।

वेदांशशेषिते स्वाते स्थापयेत् प्रथमेष्टकाम् ॥ ४५ ॥
प्रासादादुत्तरे कृत्वा मण्डपं चतुरश्रकम् । 

चतुर्द्वारं चतुस्तम्भं चतुस्तारेणभूषितम् ॥ ४६ ॥ कृतनित्यक्रियः स्नातो गुरुर्मूर्तिधरैर्युतः ।

सामान्यार्ध्यकरः  पश्चाद् द्वारे द्वाराधिपान् यजेत् ॥ ४७ ॥

अस्त्रं क्षिप्त्वा प्रविश्यान्तः पुण्याहं तत्र वाचयेत् ।

शुद्धात्मस्थानमन्त्रस्तु ज्ञानखड्गधरो गुरुः ॥ ४८ ॥ पञ्चगव्यविशेषार्ध्यप्रोक्षितद्वारमण्डपः ।

वास्त्वीशपद्मजौ मध्ये प्राच्यां लक्ष्मीं गणेश्वरम् ॥ ४९ ॥

दक्षिण पश्चिमे दुर्गा क्षेत्रेशं चोत्तरे यजेत् । 

विकिरक्षेपपूर्वं तु कुम्भास्त्रयजनादनु ॥ ५० ॥

कुम्भेषु लोकपालांश्च ध्वजेष्वस्त्राणि च न्यसेत् ।
शिवाज्ञां श्रावयेत् तेषां भोभोः शक्रादिमन्त्रतः ॥ ५१ ॥ 

अस्त्रकुम्भमादूर्ध्व स्थिरे कुम्भास्त्र के यजेत् ।

संस्पृश्य मुद्रया कुम्भे ज्ञानखड्गं समर्षयेत् ॥ ५२ ॥
प्राच्यां वेदाश्रकुण्डेऽग्नावावाहितशिवे घृतम् ।
हुत्वा तु संहितामन्त्रैरिध्मं पञ्चाक्षरण च ॥ ५३ ॥
तारादाघाराज्यभागौ पुनः पञ्चाक्षरैः  पृथक् ।
स्वाहान्तस्तारपूर्वैस्तु हुत्वाज्यं त्रिस्रिराहुतीः ॥ ५४ ॥

समिदाज्यचरूल्लाँजान् ब्रह्मभिः पञ्चभिः पृथक् । शतं शतं पृथग्घुत्वा शतं व्याहृतिभिर्धृतम् ॥ ५५ ॥ लोकपालास्त्रमन्त्रैश्च प्रत्येकं त्वाहुतिद्वयम् । नक्षत्रेभ्योऽथ भूतेभ्यो नागेभ्योऽपि सकृत् सकृत् ।। ५६ । विश्वेभ्यश्चापि सर्वाभ्यो दैवताभ्यः स्वनामभिः । नमः स्वाहान्तकं हुत्वा पुनः पञ्चाक्षरेण तु ॥ ५७ ॥