पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वास्तूल अधिकारः] अपिच उत्तरार्धे षड्विंशः पटलः। मत्स्यमण्डूककूमश्र सुवर्ण पारतं मणीन् । स्वातान्त्राभ्युद्धरेत् तस्मादुद्धरेच्चेदनर्थकृत् ॥ ९२ ॥ इति शल्योद्धाराधिकारः । इति । अथात्र शल्यमुद्धृत्य वास्तुपूजां प्रवर्तयेत् ॥ ९३ || अत्र ब्रह्मशम्भु:- - "वास्तुर्वस्तुतनुर्देत्यः कोपजो दैत्यमन्त्रिणः । श्रूयते वास्तुविद्यासु तथापि च शिवागमे ।।" पुरा सुरासुरे युद्धे पुरन्दरमुखैः सुरैः । विष्णोः प्रभावभूम्नैव भग्ना नेशुः पुरासुराः ॥ ९४ ॥ गुरुमृगुसुतस्तेषां संरम्भाद् भृशकोपनः । जुहाव हव्यं हव्याशे छागं चैकं सलक्षणम् || ९५ ॥ स्वेदाम्भो जुइतस्तस्य यत् पपात हविर्भुजि । बत्तेजसा स तु च्छागश्छागवक्रोऽसुरोऽभवत् ॥ ९६ ॥ भूमिं दिवं च सञ्छाद्य भैरवाभोगवर्ष्मणा । उदतिष्ठन्मुनिश्रेष्ठं किं करोमीति चाब्रवीत् ॥ ९७ ॥ तमाबभाषे भृगुजो जृम्भमाणं भयानकम् । विबुधानबुषप्रज्ञान् अंशयेथास्त्रिविष्टपात् ॥ ९८ ॥ इत्युक्तस्तर्जयन् नादैर्निर्गच्छन् स्वमुखानलैः । भर्जयन्निव लोकांस्त्रीन् निर्जरानभ्यधावत ॥ ९९ ॥ ऋ(षभो ? भवो)ऽपि भयात् तस्य विभावैर्भ्रंशितैः स्वकैः । अभिजग्मुर्विभुं शम्भुमभयं भूतिभूषणम् ॥ १०० ॥ भवोऽप्यभयदस्तेषां भार्गवाभिभवाद् भृशम् । भमानां भूतयेऽथाक्ष्णस्तृतीयादग्निमुत्थितम् ।। १०१ ॥ आदिशद् भूतरूपं तद् भग्नीकृत्य भृगोः सुतम् । ततरछागासुरं क्रूरं प्रवृद्धं दग्धुमर्हसि ॥ १०२ ॥ इत्युक्तः काप्यसक्तोऽग्विरभिदुद्राव भार्गवम् । विमद्रुतो भयात् सोऽपि बभ्राम भुवनत्रयम् ।। १०३ ॥ २५१