पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

तद्यथा ईशान शिवगुरुदेवपद्धतौ कार्पाससूत्ररज्जुः स्यात् प्रशस्ता सुदृढा समा । [क्रियापाद: शाणी कौश्यथवा मौजी तया सूत्रं प्रसारयेत् ॥ ८८ ॥ रेखा सूत्रानुगा कार्या स्फुटं हेमशलाकया । राजत्याप्यथवा - दघ्नाप्यक्षतैर्वा यथादिशम् ॥ ८९ ॥ नियुक्तः सूत्रपाते यो यजमानोऽथवा परः । निर्विकारौ यदा स्यातां निःशल्यां भुवमादिशेत् ॥ ९० ॥ कण्डूयनादिविकृतौ शल्यमस्तीति निर्दिशेत् ।

श्वसृगालाजगोश्वादीन् सहसैव तदागतान् ॥ ९१

यदि पश्येदधस्तत्र शल्यमस्तीति निर्दिशेत् । शिरः कण्डूयने शिरसोऽस्थि तालद्वयखाते, मुखस्पर्शे काष्ठ कपाल वा द्विहस्ते, ग्रीवायां लोहशृङ्खला करत्रये, असयोर्वाहोर्वा सार्थहस्तद्वये तदस्थि प्रकाष्ठयोजनुमात्रे खट्वापादः कपालमस्थि वा, कटिमात्रे कटिस्पर्शे लोहम्, ऊर्वोरस्थि दारु वा तन्मात्रे, उरोहृदयाभ्यां तावति तदस्थि, जान्वोर्गस्तमात्रे स्तम्भः, जङ्घयोर्नापितोपस्कर जङ्घास्थिवा, पद्भ्यां कुञ्जरासि, अङ्गुष्ठे घटिका रीतिका वा अङ्गुलिष्वश्वपादः सार्धताले कांस्य का, मिश्रचेष्टाभिः शल्यमपि विमिश्रं ब्रूयात्। मार्जारलङ्घने रभसास्थि (!) तत्प्रमाणे, सुना गवास्थि, अजेनानं शौनं वास्थि, अश्वन माहिषं, माहिषेण जाम्बुकं, जाम्बुक्रेन वाराहं, वाराहेण वैया, वैयाघ्रेणभम्, इभेन नारं, नारेण गार्दभं, गार्दमेनाज, सूत्रलङ्घनेन क्षेत्र- वेशेन वा दर्शनेन तत्कीर्तनेन चाप्येवं ब्रूयात् । भस्मतुषाङ्गारादीनि पक्षिणां प्रवेशान्निर्दिशेत् । एवमादिशल्येष्वनुद्धृतेष्वेव देवालयगृहादिकं यदि कुर्यात् तत्र देव- • तायाः सान्निध्यहानिः कर्तुश्च तद्वंश्यानामनभ्युदयात्ययरोगप्रवासनैर्धान्यविना शपरिक्लेशादयो दोषा भवन्ति । तानि ग्रन्थगौरवमयान्न विविच्योच्यन्ते अथ शोभनानि च शल्यानि भवन्ति । अत्र यथा ब्रह्मशम्भुः "जीवन्मत्स्यस्तु धान्याप्तिं कूर्मो योगं प्रवर्तयेत् । नित्यं श्रियं च मण्डूको मूषिको धर्मशीलताम् ॥” '