पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शल्पोद्धाराधिकारः] उत्तरार्धे षड्विंशः पटलः । जलैरघोरेणासिच्य रक्षामीशेन कल्पयेत् । तानि सस्यानि पक्कानि गोभिर्वत्रेण घासयेत् ॥ ७८ ॥ अथात्र मञ्जर्यां इति । - "भूयस्तत्र निधाय गोनिवसनं नीत्वा च संवत्सरं मुद्गादीनि पुनश्च तत्र निवपेद्धान्यानि पूर्वक्रमात् । भूयस्तान्यथ भक्षयेच्च पशुभिः शुद्धे मुहूर्ते ततः खात्वा शल्यविमोचितामतिदृढां भूयो विदध्यान्महीम् ॥” कर्षणाधिकारः । यावत् प्रासादसीमान्तं तावत् कृत्वा समं भुवम् । दर्पणोदरसकाशां विलिप्तां गोमयाम्बुभिः ॥ ७९ ॥ शङ्कुना दिक्परिच्छेदं विधायात्रोदितक्रमात् । शङ्कून् पुन्नागनागादिदृढशस्ततरूद्भवान् ॥ ८० ॥ हस्तायतांश्चतुर्थीशपरिणाद्दान् सुवर्तुलान् । नवसंख्यांस्तु गन्धाद्यैः पूजितान् मध्यमादितः ॥ ८१ ॥ न्यसैदैन्द्रादिदिक्ष्वष्टावग्न्यादिष्विति केचन । शकून् प्रासादसीमासु विन्यस्य प्रथमं गुरुः ॥ ८२ ॥ ताडयेल्लोहकूटेन मुद्गरेणाथवा समम् । नाश्मना न च काष्ठेन ताडयेद् दोषकृद् यतः ॥ ८३ ॥ अष्टमङ्गलसंसिद्ध्यै प्राङ्मुखोऽष्टैव ताडयेत् । ततः शिल्पी यथेष्टं तु शङ्कून् कूटेन ताडयेत् ॥ ८४ ॥ सहसा प्रविशेच्छङ्कुर्न विशेद् वात्र विघ्नकृत् । शनैर्विशेदृजुः शङ्कुः कर्मसिद्धिं तदा वदेत् || ८५ || भिन्ने शीर्णेऽथवा रुग्णे तस्य पुत्रस्य वा मृतिः । पूर्वोदिदिक्षु प्रणते धनं चाग्निभयं मृतिम् || ८६ ।। धनक्षयं भयं रोगमृद्धिं सौख्यं च निर्दिशेत् । अविशीर्णोच्छ्रितशिखे स्थानवृद्धिं समादिशेत् ॥ ८७॥ JIJI