पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२४८ ईशानशिवगुरुदेवपद्धतो अघोरास्त्रेण च पुनः सहस्रं शतमेव वा । [क्रियापाद अथ मण्डपमध्ये पञ्चकोष्टेषु मध्ये पद्मं दिक्षु स्वस्तिकचतुष्टय चा- लिख्य तेषु पञ्च कुम्भान् सप्तधान्योपरि संस्थाप्य यथाविधि तीर्थजलैरापूर्य तेषु हिरण्यरत्नगन्धपुष्पाक्षतप्रशस्तौषधीर्निक्षिप्य बिल्वाश्वत्थादिपश्चपल्लवकु शकूर्चफलवदनान् सवसनमाल्यालङ्कृतकण्ठान् साङ्गमूलासनादिक्रमेणावाहित- शिवान् यथावदभिपूज्य तेषामैशान्यां कृतमण्डलपीठपङ्कजे सप्तधान्योपरि शिवकुम्भं विधिवत् प्रतिष्ठाप्यापूर्यालङ्कृत्य तस्मिन्नपि साङ्गं शिवं चलाच - लासनमावाह्याभ्यर्च्य वह्निस्थं शिवं साङ्गं कुम्भजलेष्वायोज्य प्रासादगर्भ- मध्ये कुम्भजलैरीशानेनाप्लाव्य पूर्वदक्षिणपश्चिमोत्तरप्रासादसीमासु पूर्वादि- कुम्भजलैः पुरुषादिभिराप्लाव्य स्वीकृतवास्तोरभिपदस्थानमुदङ्मुखेन शिल्पि - ना कुन्दालेन खानयित्वा तन्मृदं वेणुवेत्रादिपिटकेनोद्धृत्य नैर्ऋतपदे सप्त- कृत्वः प्रक्षिप्य कुम्भावशिष्टाम्भसा खातमापूर्य शिष्टजलेन खनित्रादिकं संखाप्य स्नातस्याहताम्बरस्य विप्रस्य शिरसि स्कन्धे वा शिवकुम्भमुद्धृत्य निधायानेकजन साक्षिकं गीतवाद्यवेदघोषपुरस्सरं प्राकारपूर्वसीमान्तं कुम्भं नी- स्वा तत्र क्षणमात्रं स्थित्वा तस्मादाझेयादिदिक्षु प्रदक्षिणवृत्त्या क्रमादीशान्तं कुम्भं परिभ्रम्य सीमाकोणचतुष्टये 'शङ्कुचतुष्टयं संस्थाप्य रात्रौ भूतक्रूरेण भूतभ्यो बलिं दिक्षु विकीर्याचार्यस्तत्रेस्थानि भूतान्यन्यत्रै निवासायानेन - प्रस्थापयेत् । ओं भूतराक्षसा यक्षाः पिशाचा ब्रह्मराक्षसाः ॥ ७३ ॥

ये चान्येऽत्रावतिष्ठन्ते सर्वे तेऽन्यत्र यान्त्वतः ।
अद्यप्रभृति यत् स्थानमिदं देवस्य शूलिनः ॥ ७४ ॥

ओं हः हुँ फड् इति भूतवर्ग प्रस्थाप्य प्रतिष्ठमानानां तेषां बलि पुन- विकीर्य प्रभातायां रजन्यां सुमुहूर्ते कर्षणं विदध्यात् । तद्यथा कपिलैर्वा वृषैः शुक्लैर्बलिभिर्लक्षणान्वितैः ।

क्षीरवृक्षयुगैर्युक्तैः खदिरासनलाङ्गलैः ।। ७५ ।। 

स्नातैर्नवाम्बरैः पुंभिस्तैश्च सर्वैरलङ्कृतैः ।

गुरुस्तल्लाङ्गलं स्पृष्टा त्वजातेनाभिमन्त्रयेत् ॥ ७६ ॥ 

ततः प्राचीनरेखाभिः कर्षणं तैः प्रवर्तयेत् ।

जपित्वा वामदेवेन सप्त धान्यानि वापयेत् ॥ ७७ ॥

१. 'भिमुपस्था', २. 'न्त्र', ३. 'त्र वा' क. पाठः ―