पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कर्षणाधिकारः] ओं तपथा - उत्तरार्धे षड्विंशः पटलः । वायुर्धारयते लोकान् लोका वायुमयाः स्मृताः । सर्वगं वायुरूपं ते वायुमूर्ते! नमोऽस्तु ते ॥ ६१ ॥ सोमो धारयते लोकान् लोकाः सोममयाः स्मृताः । सर्वगं सोमरूपं ते सोममूर्ते! नमोऽस्तु ते ॥ ६९ ॥ व्योम धारयते लोकान् लोका व्योममयाः स्मृताः । सर्वगं व्योमरूपं ते व्योममूर्ते! नमोऽस्तु ते ॥ ६३ ॥ एवं क्ष्माग्न्यात्मसूर्याम्बुवाग्विन्दुव्योमसंज्ञिताः । मूर्तयोऽष्टौ शिवस्योक्ता जगद्यन्त्रप्रवर्तिकाः ॥ ६४ ॥ शर्वो रुद्रः पशुपतिरीशानश्च तथा भवः । उमश्चैव महादेवो भीमश्चेत्यष्ट मूर्तिपाः ॥ ६५ ॥ एवं क्षित्यादिशर्वादिमूर्तिमूर्तीश्वरात्मकान् । अभ्यर्च्य ब्राह्मणानष्टौ गन्धपुष्पाम्बरादिभिः ॥ ६६ ॥ आचार्ये च विशेषेण सम्पूज्याभिप्रणम्य च । ततस्तु वरयेदेतान् यजमानः प्रसन्नधीः ॥ ६७ ॥ शिवलिङ्गप्रतिष्ठार्थमाचार्यं त्वामहं वृणे । एभिर्मूर्तिघरैः सार्धं प्रसादं कुरु मे विभो ! ॥ .६८ ॥ इत्युक्त्वा यजमानस्तान् प्रणम्य वरयेच ते । आचार्यसहिता ब्रूयुर्यजमानं तथास्त्विति ॥ ६९ ॥ ततः सङ्कल्पिते देशे स्वानुकूलदिनादिके । भूमेः प्राकारसीमान्तं ज्ञात्वा कुर्यात् परिग्रहम् ॥ ७० ॥ तद्यथा- चतुरश्रं चतुर्हस्तं चतुःस्तम्भं तु मण्टपम् । प्रासादगर्भादेशान्यां कृत्वा कुण्डं च शोभनम् ॥ ७१ ॥ द्वाराणीष्वा प्रविश्यान्तः कुण्डे त्वाधाय पावकम् । हुत्वाज्यं संहितामन्त्रैर्लोकेशास्त्राह्वयैरपि ॥ ७२ ॥ २४७