पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

૨૪૪ ईशानशिवगुरुदेव पद्धतौ [क्रियापाद: कलिश्च कालकर्णी च वधसंज्ञश्च वर्जितः ॥ ३१ ॥

यमो नागः सनः पारं खलश्चेति प्रसंख्यया ।
नन्दादिषु क्रमान्नाडीस्तिथिरूपाह्वयास्त्यजेत् ॥ ३२ ॥ 

हारी सानुर्मयो नेत्रं सूनुर्भौनी कपिः पटुः ।

इरो हारी नरः संज्ञा मान्यो मृत्युः पटुर्नरिः ।। ११ । 

मग्ना सेनामयास्थेयं योग्या संज्ञार्थिनां मृदः । दूरे जरामुनिश्चेति ऋक्षरूपांश्च वर्जयेत् ॥ ३४ ॥

अश्विन्यादिषु नक्षत्रेषु वाक्यसंख्यघटिकान्ते घटिकाद्वयं वर्ज्यम् ।
घटिका द्वयमृक्षान्ते दिनान्ते पब्च नाडिकाः । 

मासान्ते द्विदिनं त्याज्यमयनान्ते दिनत्रयम् ॥ ३५ ॥

पक्षं संवत्सरान्ते च प्रतिष्ठादिषु वर्जयेत् ।

नागो नाभिर्वरः कोपो नीलो नीरं नगो नगः ॥ ३६ ॥ अरं दया खरः क्रूरः पापो भूयो नयो भयम् ।

नारी प्रिया नरो नीपं नारं देयं द्वयो हयः ॥ ३७ ॥ 

वारं दिशा वरश्चेति प्रोक्ताः स्युर्विषनाडिकाः ।

कृत्तिकादिषु वाक्यान्ते चतस्रो नाडिकास्त्यजेत् ॥ ३८ ॥ 

अर्धप्रहारमपि वेसरमन्दगीतैः शम्भुर्गुरुः पथि जनैर्यमकण्टकं च । साक्षाच्छिवं गुरुपदैर्गुलिकं च विद्यात् सूर्यदिवारदिवसाष्टमभागयुक्त्या ||

ब्रह्माण्याद्यास्तु योगिन्यः पार्थरम्भाम्बुशान्तिदैः ।
वेद्याः प्रागादिरम्यादिवद्दिदुर्गादिकं तिथौ ॥ ४० ॥
भूपरिग्रहयात्रादौ शिलास्वीकरणादिषु ।

योगिन्याभिमुखं यात्रां परिहृत्य व्रजेत् सदा ॥ ४१ ॥ अमावास्यादिकानां तु तिथीनां दशकत्रिके । तिथयो नन्ददिक्संख्यास्त्वाकाशं च रसातलम् ॥ ४२ ॥

आकाशे चापि पाताले शुभकर्म न कारयेत् । 

दोषानेतांस्तथान्यांश्च ज्योतिःशास्त्रविनिश्चितान् ॥ ४३ ॥ १. 'मनः । दु', २ 'क्यं', ३. 'यं चयों, ४. ५. ख. पाठ