पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२४० ईशानशिवगुरुदेवपद्धतौ प्राच्यामैशेऽथवा मध्ये गौर्याः सूर्यस्य च श्रियः । [क्रियापादः मातॄणां दक्षिणे धाम शास्तुः काल्याश्च नैर्ऋते ॥ ७० ॥

षण्मुखस्य तु वारुण्यां ज्येष्ठायास्तदनन्तरम् ।

वायौ सौम्ये च दुर्गाया लोकेशानां स्वगोचरे ॥ ७१ ॥ इन्द्रेश सोममध्ये वा क्षेत्रपालनिकेतनम् । देशग्रामपुरादीनामेवमृद्धिकरं भवेत् ॥ ७२ ॥ गोशाला दक्षिणे प्राच्या वापी त्वैशे तथोत्तरे । सर्वत्र वा जलं शस्तमुत्तरे पुष्पवाटिका ॥ ७३ ॥ दक्षिणे गणिकावाटः परितः शूद्रजन्मनाम् ।

वैश्यानां वणिजां प्राच्यां मध्ये राजापणो भवेत् ॥ ७४ ॥
प्रागुदीच्योः कुलालानां नापितानां च तत्र हि । 

जालिकानां च वायव्ये सूनानां पश्चिमे गृहम् ॥ ७५ ॥

तैलविक्रयिणां सौम्ये तक्ष्णां वाप्यनिलेऽनले ।

वायव्ये कारुकादीनां कुविन्दानां तु पश्चिमे ॥ ७६॥ कोशद्वये वा क्रोशे वा बहिश्चण्डालपक्कणम् | प्रागुत्तरेण तु क्रोशाद् बहिः पितृवनं भवेत् ॥ ७७ ॥

अनुक्तानां तथान्येषां युक्त्या वासं प्रकल्पयेत् । 

राजधान्यां नृपावासो ब्रह्मांशादपरांशके ॥ ७८ ॥

तस्य प्राच्यां तु बाह्यालिरिन्द्रकोशसभान्वितः । 

पाकशालान्तरिक्षेऽग्नौ शयनं गृहरक्षके ॥ ७९ ॥

अस्त्रशाला च निर्ऋतौ वरुणे भोजनालयः ।
विहारशाला वायौ स्याद् भल्लाटे कोशसञ्चयः ॥ ८० ॥ 

कोष्ठागारं तथा सौम्ये व्यायामोऽप्यर्गले स्मृतः ।

पर्जन्ये स्नानभवनमैशे होमार्चनागृहे ॥। ८१ ।
नृत्तशाला तु गान्धर्वे गजशाला तु पूषाण । 

दित्यदित्योस्तुरङ्गाणां स्त्रीणां सौम्ये च पश्चिमे ॥ ८२ ॥