पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पदविन्यासग्रामपुरादिलक्षणम् ] उत्तरार्धे पञ्चविंशः पटलः । प्राक् प्रत्यग्वीथयः पञ्च सौम्याश्च स्युत्रयोदश । शक्कर्या चातिशक्कर्या चाष्टचात्यष्ट्या च सम्मिताः ॥ ५७ ॥ नन्द्यावर्ते तु विन्यासे प्रामादेः प्रभवन्ति हि । प्राच्याः षड् वीथयो यस्मिन् सौम्या धृत्यादिसंख्यया ॥ ५८ ॥ आक्कृत्यन्तं समा यत्र परागः सोऽभिधीयते । प्राचीना वीथयः सप्त त्रयोविंशादितः क्रमात् ॥ ५९ ॥ 'ओ सप्तर्विंशतेः सौम्या विन्यासे पद्मके स्मृताः । प्राचीना वीथयोऽष्टौ स्युरष्टाविंशतिमादितः ।। ६० ।। आद्वात्रिंशमुदीच्याः स्युर्विन्यासे श्रीप्रतिष्ठिते ।

महेन्द्रे गृहरक्षे च भल्लाटे पुष्पदन्तके ॥ ६१ ॥
महाद्वाराणि चैव स्युरुपद्वाराणि सन्ति चेत् । 

भृशे पूषणि भृङ्गाख्ये दौवारे शोषनागयोः ॥ ६२ ॥ दितावपि च पर्जन्ये जलमार्गास्त्वयैन्द्रतः ।

ईशार्गलान्तं शस्ताः स्युः प्रागुदीचीप्लवो यथा ॥ ६३ ॥
सूर्ये सूर्यो भृशे विष्णुरग्नौ काली यमे गुहः । 

विष्णोर्मध्ये च वरुणे सुग्रीवे सुगतालयः ॥ ६४ ॥ भृङ्गेजिनस्य ज्येष्ठाया वायौ चण्ड्यास्तु मुख्यके |

कुबेरस्य महाकाल्या मातृणां च निशाकरे ।। ६५ ।। 

अदितौ वास्तुचामुण्ड्याः.शस्त ऐशे शिवालयः !

निर्ऋतौ वा जयन्ते वा विघ्नेशस्य गृहं भवेत् ॥ ६६ ॥
अथवा देवतानां तु विन्यासमपरे जगुः ।
तदूग्रामपुरराष्ट्राणां स्यान्मध्ये ब्रह्मणो गृहम् || ६७ ॥ 

प्राच्यां वा पश्चिमे विष्णोर्ग्रामादीनां च सम्मुखम् ।

पराङ्मुखं स्यादैशान्यां मानुषं शिवमन्दिरम् ॥ ६८ ॥
स्वयम्भुदैविकं चार्षं यत्र तत्र स्थितं तु वा ।

न दोषाय भवेत् तस्याप्यग्रं वर्ज्य शुभार्थिभिः ॥ ६९ ॥ २३९