पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ઢ ईशान शिवगुरुदेवपद्धतौ विप्राणां दशसप्तेषुशतैर्नीचोत्तमादयः । ग्रामा भवन्त्यथ क्षुद्रास्तेऽप्येकादशधा स्मृताः ॥ ४४ ॥ चतुस्त्रिद्विशतैरष्टशतैश्चतुरशीतिकैः । सचतुष्षष्टिपञ्चाशद्वात्रिंशत्यष्टकैरपि ॥ ४५ ॥

विकारादित्य संख्यैश्च ब्राह्मणैस्तु निवेशितैः । 

एकद्विजाद्यादशान्तास्त्वेकभोगादिका दश ॥ ४६ ॥

सकलाद्यासनान्ते तु ग्रामादिन्यासचण्डिते ।

सूत्रे तु वीथ्यः स्युरयुग्मे पदपङ्किषु ॥ ४८ ॥

द्वयोर्न सङ्करं कुर्यात् सङ्करद् विनाशकृत् ।
दण्डकः स्वस्तिकश्चैव प्रस्तरश्च प्रकीर्णकः ॥ ४८॥
नन्द्यावर्तः परागश्च पद्माख्यः श्रीप्रतिष्ठितः ।
ग्रामादीनां तु सामान्याद् विन्यासास्त्वेवमष्टधा ॥ ४९ ॥
ग्रामपर्यन्तवीथिस्तु ख्याता मङ्गलवीथिका ।

नगरे जनवीथी स्याद् रथ्याख्या खेटकादिषु ॥ ५० ॥

एकद्वित्रिचतुष्पञ्चदण्डैः स्याद् वीथिविस्तृतिः ।

प्रागुत्तराभ्यां वीथीभ्यां ककरीबद्धमध्यमम् ॥ ५१ ॥ सचतुर्द्वारपर्यन्तवप्राढ्यो दण्डकाह्वयः । [क्रियापाद यस्मिन्नेकैव वीथी स्यात् प्राचीना सोऽपि दण्डकः ।। ५२ ।। पदानां पञ्चविंशत्या ग्रामे तन्मध्यकोष्ठकात् । प्रागादिषु चतुर्दिक्षु पृथग् लुम्पेत् पदद्वयम् ॥ ५३ ॥ तस्मात् पदद्वयं वा प्रागाद्यं तु प्रदक्षिणम् । विलोप्य स्वस्तिकाकारो विन्यासः सिद्ध्यति स्फुटम् ॥ ५४ ॥ प्राक्प्रत्यगायतास्तिस्रः सौम्यास्तिस्रोऽथ बीथयः । चतस्रः पञ्च वा षड् वा सप्त वा प्रस्तरे स्मृताः ॥ ५५ ॥

चतस्रो वीथयः प्राच्याः सौम्या द्वादश वीथ्र्यः ।

रुद्रादिरूनन्दवसुभिर्मिताः स्युर्वा प्रकीर्णके ॥ ५६ ॥