पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे पञ्चविंशः पटलः । दुर्गं तु पार्वतं वन्यमौदक चैरिणं तथा । दैविकं धान्वनं चैव कृतकं चेति सप्तधा ॥ ३१ ॥ राष्ट्रस्य मध्ये नद्या वा समीपे नगर स्मृतम् । तदेव शङ्कुपङ्काद्यैः पर्रुिखाभिर्दुरासदम् ॥ ३२ ॥ उच्चप्राकारकाट्टालगोपुरक्षेपणीहुलैः । शतघ्नीभिश्च परितः परिस्तीर्णोच्छ्रिताकम् ॥ ३३ ॥ एकद्वित्रिचतुरं राजधानीति कथ्यते । नानापण्यधनाकीर्णं सागरानूपसंश्रितम् ॥ ३४ ॥ सांयानिकवणिम्जुष्टं पत्तनं परिचक्षते । तदेव(ब्धेश्व नद्याश्च सङ्गमागतपोतकम् ॥ ३५ ॥ द्वीपान्तरवणिम्जुष्टं विदुर्द्रोणमुखं बुधाः । परराष्ट्रे स्वदेशे वा चतुर्विधबलान्वितम् ॥ ३६ || विजिगीषोः सान्नेवेशं शिबिरं तत् प्रचक्षते । नातिदूरे तदेव स्यान्नृपयोर्युध्यतोर्मिंथः ॥ ३७ ।। सेनानिवेशस्तु पृथक् स्कन्धावार इति स्मृतः । पर्वतस्याथवा नद्याः पार्श्वे राजबलान्वितम् ॥ ३८ ॥ राष्ट्रान्ते सान्तपालं यत् तत् स्थानीयं विदुर्बुधाः | कृषीवलादिकावासो ग्रामोपान्ते विडम्बकम् ॥ ३९ ॥ चातुर्वर्णैः कर्मकारैनानाकर्मोपजीवभिः । पण्यैश्च धनधान्याद्यैर्युक्तस्तु निगमः स्मृतः ॥ ४० ॥ बने वा नगरोपान्ते नागरैस्तु जनैर्वृतम् । क्षेत्रारामाकरोपेतं शाखानगरमिष्यते ॥ ११ ॥ सहस्रैर्जगतीपङ्किवसुसंख्यैर्द्विजन्मनाम् । श्रेष्ठोत्तमः श्रेष्ठमध्यो ग्रामः श्रेष्ठाघमस्तथा ॥ ४२ ॥ सप्तषट्पञ्चसाहस्रैर्यामा मध्योत्तमादयः । चतुस्त्रिद्विसहस्रैस्तु ग्रामाः स्युरधमे त्रयः ॥ ४३ ॥ पदविन्यास ग्रामपुरादिलक्षणम् ] २३७