पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

333 ईशान शिवगुरुदेवपद्धतौ [द ओं दं दमनकाय नमः इति दमनकमभ्यर्च्य ततः कामंकुम्भे शक्त्या - दिसत्त्वान्तं पद्मासनमभ्यर्च्य ओं क्लीं कामाय नमः इति मूलमन्त्रः । ओं क्लां हृदयाय नमः इत्यादिभिर्दीर्घस्वरैः जातियुक्तान्यङ्गानि प्राग्वत् करशाखासु देहे च स्वेषु स्थानेषु चाङ्गानि विन्यस्य पुष्पाञ्जलिना कामासनाय नमः इति कामासनमभ्यर्च्य दलाप्रस्थास्तच्छक्तीः पूजयेत् । सौभाग्यां ह्रादिनी हर्षां धृतिं प्रीतिं तथान्मदाम् | सङ्गमां चैव निर्वाणां नवमीं मध्यगां रतिम् ॥ ३१ ॥ ओं क्लीं मन्मथाय विद्महे कामदेवाय धीमहि तन्नो गन्धर्वः प्रचोदयात् ! इत्यनङ्गगायत्री । अथ पुष्पाञ्जलावनङ्गं ध्यात्वावाहयेत् । तदनु ओं रक्तं रक्ताम्बरधरं युवानं मृष्टकुण्डलम् ।

हारकेयूरकटकमौलि कुण्डलनू पुरैः ॥ ३२ ॥ 

अन्यैश्व दिव्याभरणैमाल्यैर्गन्धैश्च भूषितम् ।

पुष्पचापशरांश्चाथ दषतं पाशमकुशम् ॥ ३३ ॥
वामाङ्कारोपितरर्ति युवतीगणमध्यगम् ।
'रूपलावण्यसौन्दर्य सौकुमार्यविभूषितम् ॥ ३४ ॥ 

एवं ध्यात्वार्चयेत् काममर्ध्यगन्धादिभिः क्रमात् ।

मूलेन चैव गायत्र्या निवेद्यान्तं यथाविधि ॥ ३५ ॥

नमोडस्तु पुष्पबाणाय जगदाह्लादकारिणे ।

मन्मथाय जगन्नेत्रे रतिप्रीतिप्रदाय ते ॥ ३६ ॥
अनेन पुष्पाञ्जलिभिरिष्ट्वा तं प्रार्थयेत् पुनः । 

वसन्तकामाशोकानां बाह्ये लोकाधिपान् यजेत् ॥ ३७ ॥

तदस्त्राणि च तद्दिक्षु पूजेयं सर्वकामदा ।

ततो दमनमादाय वसन्ताशोकमन्मथान् ॥ ३८ ॥

प्रोक्तरावरणैरिष्ट्वा मन्त्रयेद् दमनं ततः ।

ओं हरप्रसादसम्भूत! त्वमात्रवाहितो मया ॥ १९ ॥ १. 'पूजयेत् स' क. पाठः.