पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

दममवर्णाधिकारः] उत्तरार्धे द्वाविंशः पटलः । नैतव्यं कुरु सान्निध्यं शिवार्चायां शिवाज्ञया । एवं दमनकमामन्त्र्य ओं वसन्तकौसुमीसम्पत्सम्पादितजगत्प्रिय! ॥ ४० ॥ त्वया स्मरसहायेन सेव्यो देवः सहोमया । ११३ ओं वं क्लीं वसन्तकामाभ्यां नमः इति सहितौ तावागल्भ्यानुज्ञाप्य तत्र रक्षां विधाय स्वभवनं गत्वा भुञ्जीत । 9. इति वसन्तपूजाधिकारः । अथ प्रातः समुत्थाय कृत्वा नित्यक्रियां ततः ॥ सायाह्वे यागवस्तूनि समाह्रत्योचितानि तु । गत्वा दमनकारामं गृहीयाद् दमनं बहु ॥ ४२ ॥

समूलं किञ्चिदुदुद्धृत्य पात्रेष्वाधाय चाखिलम् ।
वसन्तस्मरकुम्भौ चाप्यविसर्जितदैवतौ ॥ ४३ 

उत्थाप्यारोपयेचैव गजयाना दिकेऽखिलम् । सनृत्तगीतवादित्र मङ्गलच्छत्रचामरम् ॥ ४४ ॥ अलङ्कृत्य पथा यायात् पुरग्रामालयादिकम् ।

वाचयित्वा द्विजैः स्वस्ति मण्डपान्तः प्रवेश्य तु ॥ ४५ ॥

देवस्योभयतः कुम्भौ संस्थाप्याभ्यर्च्य पूर्ववत् । स्नात्वाथ तर्पणं प्राग्वत् समाध्याम्यर्च्य भास्करम् ॥ ४६ ॥

शान्ति विद्यां निवृत्तिं च प्रतिष्ठां द्वारवद् यजेत् ।
नित्योक्ताः पश्चिमद्वारे सम्पूज्य द्वारदेवताः ॥ ४७ ॥ 

पाणिघातादिपुष्पास्त्रक्षेपैरन्तः प्रविश्य तु । अस्त्रं विन्यस्य देहल्यामिष्ट्रा वास्त्वीशबेधसौ ॥ १८ ॥

विन्यस्य दिक्षु लोकेशानिष्ट्वा विघ्नं गुरुं तथा । 

विकिरक्षेपपूर्वं तु कृत्वा कुम्भास्त्रपूजनम् ॥ ४९ ॥ . पाठः.