पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पवित्रारोपणाधिकारः ] उत्तरार्धे एकविंशः पटलः । ११७ अथ गुरौ सति शिववत् तमभिपूज्य वसनाभरणधनादिभिः परितोष्य पवित्रं च तस्मिन्नतिशोभनमारोप्य तदभावे तत्पादुकादावभ्ययारोपयेत् । ततश्चाध्ययनहोमादिफलं तैस्तैरुदकपूर्वं स्वहस्ते गृहीत्वा देवपादाब्जयोः समर्प्य तेषां दक्षिणाश्च सूत्राणि च दद्यात् । दीक्षितब्राह्मणलिङ्गिनां बन्धुजनानां च सूत्राणि प्रदाय दीक्षितब्राह्मणलिङ्गिनो हेमवस्त्रादिभिः परितोष्य दीनान्ध- कृपणादिभ्यश्चार्थिभ्यो यथाशक्ति सर्वेभ्यो हिरण्यादिकं दत्त्वा सर्वानपि भोज- यित्वा तद्भोजनदानफलमशेषमनेन शिवे समर्पयेत् । ओम् , वित्तशाव्यविहीनस्य भक्त्या शक्त्यनुरूपतः । दानेनानेन दत्तेन प्रीयतां मे सदाशिवः ॥ ११८ ॥

इति दानादिकं शम्भोः पादाम्भोजे समर्पयेत् ।

यावद्व्रतान्तं तावन्नित्यमेवं सविभवमभ्यर्च्य प्रतिदिनं पवित्राणि देव- स्योपरि प्रथमवन्धनसूत्रमूले समुद्धृत्य लम्बयित्वा निर्माल्यमपनीय खदनं वि- धाय पुनः पवित्राण्यारोपयेत् । ओम्, इति । अथ व्रतान्ते सविशेषमभिपूज्य पवित्रकव्रतं चीर्णं यथासङ्कल्पितं मया ॥ ११९ ॥ त्वत्प्रसादेन कर्मेदं ममास्तु फलसाधकम् । इत्यर्पयेद् भुक्तिकामों मुक्तिकामोऽपि शम्भवे ॥ १२० ॥ निवेदयीत पादाब्जे मास्तु मे कर्म बन्धकम् । तदनु मन्त्रतर्पणान्तं कर्म कृत्वा पूर्णा हुत्वा वह्निस्थं भगवन्तं नाडी- मार्गेण शिवे संयोजयेत् । ब्राह्मणः क्षत्रियो वापि वैदिकश्चेज्जयादिभिः ॥ १२१ ॥ हुत्वाग्निं वैदिकैर्मन्त्रैः प्रायश्चित्तैर्जुहोति च । ततोऽग्नेर्मन्त्रान् संहृत्यं द्वादशान्तं नीत्वा हृदि सन्निवेश्य वह्निं च द्वादशान्ते संयोज्य परिधिविष्टरस्थानुद्वास्य समाचम्य कृतसकली करणोऽन्तः प्रविश्य शिवकुम्भास्त्रवर्धन्योर्मन्त्रान् संहृत्य तत्रस्थं शिवं च शिवे लिङ्गस्थे संयोज्य दिक्पालादीनापि विसृज्य सति चण्डे पवित्राणि सप्ताक्षरेण तन्मन्त्रे

'प्र तत्रत्वं शिवं' था. पाठः,

१.