पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पवित्रारोपणाधिकारः ] उत्तरार्धे एकविंशः पटल: । ६१५ तत्राविसर्जित एव देवे अभौ च निर्माल्यमपनीय चरुवर्जं दन्तकाष्ठा- दिकं च यथास्थानं विन्यस्य यन्त्रलिङ्गहेमगोलकपट्टस्रग्गन्धादिभिर्यथाविभवं देवमलङ्कृत्याघोराष्टशतं प्रायश्चित्तं हुत्वा पूर्णौ चाथ सूर्याय स्वमन्त्रेण महा- पवित्राणि धूपितान्यारोप्यारात्रिकमुत्तार्याचम्य प्राग्वद् द्वारेशवास्तुपत्र हालोके - शास्त्रगणपति गुरूणां स्वस्वमन्त्रैः प्राग्वदारोप्यात्मनि च पूर्ववन्मन्त्रेण पवित्रमा- रोप्यम्य स्वयं सदाशिवात्मा देवाभिमुखमुपविश्यार्ध्यं दत्त्वाष्टपुष्पिकयाभ्य- ये कालात्मानं त्रुटि लवनिमेषकाष्ठाघटिकामुहूर्तीहोरात्र पक्षमा सर्त्वयन संवत्सर- विग्रहं सर्वशरीरेन्द्रियार्थव्यवहारकारणं कृताकृतसमुत्सृष्टक्लिष्टकर्मैकसाक्षिणम् ॥ १०० ॥ क्षेत्र गोप्तारमीशानं शरण्यं शुद्धमानसः । एवम्भूतं शिवमनुस्मरन् शिरः पवित्रं प्रथममादाय धूपयित्वा सपुष्पा- क्षतदूर्वाग्रं किञ्चित् कुम्भाभिमुखशिवमनेन विज्ञाप्यारोपयेत् । ओम् कालात्मना त्वया देव ! यद् दृष्टं मामके विधौ ॥ १०१ ॥ कृतं श्लिष्टं समुत्सृष्टं धृतं गुप्तं च मत्कृतम् । तदस्तु क्लिष्टमक्लिष्टं कृतं पुष्टं सुसत्कृतम् ॥ १०२ ॥

सर्वात्मनामुना शम्भो ! पवित्रेण त्वदिच्छया ।

ओम् पूरय पूरय मघव्रतनियमेश्वराय स्वाहा ।

तारमूलं शिवतत्त्वा- याधिपतये शिवाय नमः इत्यनेनैकं पवित्रमारोप्यान्यत् पवित्रद्वयमप्येवं विद्या- तत्त्वात्मतत्त्वाधिपतये नमः इत्यारोपयेत् ।

शिवतत्त्वे शिवान्ते तु रुद्रकारणपालिते ॥ १०३ ॥ मूलं शिवान्तमुच्चार्य पवित्रमधिरोपयेत् । विद्यातत्वे तु विद्यान्ते विष्णुकारणपालिते ॥ १०४ ॥ ईश्वरान्तं समुच्चार्य द्वितीयमधिरोपयेत् । आत्मतत्त्वे प्रकृत्यन्ते ब्रह्मकारणपालिते ॥ १०५ ॥

मूलं सदाशिवान्तं स्यात् तृतीयं चाधिरोपयेत् ।
सर्वतत्त्वाधिपान्तं तत् सर्वकारणपालितम् ॥ १०६ ॥