पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पवित्रारोपणाधिकारः ] उत्तरार्धे एकविंशः पटलः । ओं आमन्त्रितोऽसि देवेश ! सह देव्या गणेश्वरैः ।

मन्त्रेशैर्लोकपालैश्च सहितः परिवारकैः ॥ ९४ ॥
निवेदयाम्यहं तुभ्यं प्रभाते तु पवित्रकम् ।

नियमं च करिष्यामि परमेश! तदाज्ञया ।। ९५ ।। २१३ इति शिवं प्रार्थ्य तथास्त्विति शिवेनानुज्ञातः तदनु विभवानुगुणं विशेषनै- वेद्यं देवाय निबेद्य ताम्बूलमुखवासान्तं गतिनृत्तादिभिरभिनन्द्य भगवतानु- ज्ञातः बहिर्निर्गत्यामये च मेखलायां गन्धपवित्रमारोप्य चरोरंशमपि हुत्वा तच्छेषेण तत्समीपे अग्निकार्यबलिं निक्षिप्यानुज्ञाप्य बहिर्निर्गत्य सगन्धकुसुम- जलधूपदीपं पात्रशेषान्नेन संहितामन्त्रैर्दशदिक्षु बलिं दद्यात् । ओमिन्द्राय प्रतिगृह्ण नम इत्यादिभिः । पुनश्च, ओं पूर्वादिदिग्वासिभ्यो दिगीश्वरभूत मातृगणरुद्रक्षेत्रपालादिकेभ्यः स्वा- होति दशदिक्षु बलि विकीर्य समाचम्यच्छिद्रपूरणकप्रायश्चित्तमङ्गैस्त्रिष्कृत्वो मू- र्तिभिः पञ्चकृत्वो मूलेन दशकृत्वोऽघोरेणाष्टोत्तरशतं तिलसिद्धार्थलाजघृतैर्हुत्वा पूर्णां चाथ व्याहृतीभिश्वामग्नये सोमायामीषोमाभ्याममग्नये स्विष्टकृते चेति हुत्वा- भ्यर्च्य वह्निस्थशिवं संहितया नाडीमार्गेण मण्डलस्थाशिवे संयोज्य देवमभि- पूज्य सिद्धान्तपुस्तकाधिष्ठिते विद्यापीठे शिववद् विद्यानामभिरभ्यर्चिते दशा- क्षरीवागीश्वर्या प्रणवहृदयमूलविद्यातत्त्वात्मने नमोन्तं गन्धपवित्रमारोप्यारा- त्रिकमुत्तार्याथास्त्रवर्मसंपुटे पात्रे महापवित्राणि संस्थाप्य मन्त्रसंहितयाभिम- न्ध्यास्त्रवर्मभ्यां संरक्ष्याभिपूज्य कुम्भस्थाय रक्षां विज्ञाप्य भगवन्तं प्रणम्य क्रियां समर्प्यं निश्छिद्रं कर्म मेऽस्त्विदमिति भगवतानुज्ञातो बहिर्निर्गत्य प्राची- नेषु त्रिषु मण्डलेषु दीक्षोक्तमार्गेण पञ्चगव्यं चरुं दन्तधावनं च भजेत् । तत्रोपवासस्य नियतत्वाश्चरोः शेषभक्षणस्य प्राप्तत्वाच्च प्राणाहुतिपश्च- कमात्रमेव प्राश्नीयात् । अत्र पौष्करे - -- "उपवासे तु नियते सम्प्राप्ते शेषभक्षणे ।

प्राणाग्निहोत्र मात्राशी सोपवासो न दुष्यति ॥ "

इति । 9. OTSIT' २. 'ववि' क. पाठः. "