पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

'मातृकाधिकारः] उत्तरार्धे प्रथमः पटलः । १५ L तथा विद्यादिभूम्यन्ततत्त्वप्रच्छादकं मलम् । अनादिविश्वगं भेत्तुं कलातत्त्वमृतेऽन्यथा (१) ॥ ११२ ॥ “अनादिसिद्धमलतिरोहिते पुंसि भगवतः प्रजापतेरस्य मोहपङ्कादुति- ः कारुण्यान्मायाप्रकृत्युपादानं मलभेदनक्षमं कलातत्त्वमुत्पद्यते " इति सिद्धौ तत्त्वासिद्धौ "तथैव हि कलाद्यैर्यत् तत्त्वैः क्षित्यन्तकैः क्वचित् । दिग्देशद्रव्यजात्यादौ नियमो नैव सिध्यति !! नियमोऽप्यन्य एवैषां नियन्त्री नियतिर्यतः । तस्मान्नियतिसंज्ञं स्यात् तत्त्वमित्यधिगम्यते ॥ यन्नियत्यादिपृथ्व्यन्ततस्वैः कालो न सिध्यति । तेभ्योऽन्य एव कालोऽस्तीत्यभ्युपेयः परीक्षकैः ॥ तथा कालादिभूम्यन्तैः स्वस्वोपादानगोचरैः । अनाश्रयैरशक्यं हि जगत्कार्यप्रवर्तनम् ॥ तस्मात् तदाश्रयीभूता मायास्त्येव दुरन्वया । विचित्रचित्रस्फूर्तीनां भित्तिराश्रयणी यथा ॥ इत्थं मायादिपृथ्व्यन्तैर्मिथो नाति विलक्षणैः । .. अशुद्धाध्वनि निष्पन्नमिन्द्रजालोपमं जगत् ॥ मायाकार्येन्द्रजालस्य जडत्वात् स्यान्न कर्तृता । भित्त्यादेश्वित्रजालस्य क्रियाकर्तान्य एव हि ॥ तथा मायादिसम्भूतेर्विद्यातत्त्वादिमाञ्छिवः । कर्तान्य एव मन्त्रात्मा शब्दवर्णादिकारणम् ॥ तस्मिन्छिवादौ विद्यान्ते शुद्धाध्वनि सुनिर्मले । शब्दविद्याः सविद्येशा दृश्यन्ते व्योमगोचराः ॥ शिवशक्त्योः सन्निकर्षाद् बिन्दुर्नादात्मकोऽभवत् । चन्द्रचन्द्रिकयोर्यद्वदाह्लादगुणसम्भवः ॥