पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०८ ईशानशिवगुरुदेवपद्धतौ शिवतुल्यं • पवित्राणां पृथगुक्तं चतुष्टयम् । एवं कृत्वा पवित्राणि तद्ग्रन्थीनथ रञ्जयेत् ॥ ५३ ॥ कर्पूर कुङ्कुमनिशारोचनागरुगैरिकैः । यथालाभं समं पिष्ट्वा पुरुषेणाभिरज्जयेत् ॥ ५४ ।। अथ मृद्दारुवंशादिपात्रत्रातं पुरातनम् । परित्यज्य नवं सर्वे ग्राह्यं पूजोपयोगि यत् ॥ ५५ ॥ "" "स्रुक् पुराणाप्यदुष्टैव स्रुवं कुर्यान्नवं शुभम् ' इति पौष्करे । “विहाय सुक्स्रुवौ शत्रू! त्यजेत् सर्व पुरातनम् " [क्रियापादः इति मोहशूरोत्तरे । तदनु सप्तम्यां त्रयोदश्यां वा सोपवासः कृतस्त्रानसन्ध्याविधिः स्नानप टलोक्तमार्गेण कृतमन्त्रादिविशेषतर्पणो यागघामादिकं सर्व त्रिवृत्सूत्रेणावेष्टय परिगृहीतभूप्रदेशे प्राग्भागे सूर्य यथावदभ्यर्च्य तदनन्तरं नित्यविधिना शिव- मग्निं च संपूज्य मण्डपस्य प्राग्दक्षिणोत्तरपश्चिमेषु ऋग्यजुः सामाथर्वविदो वि. शुद्धान् ब्राह्मणान् पवित्रारोपणमङ्गलाङ्गतया भवद्भिरध्ययनं कर्तव्यमिति गन्ध- पुष्पादिभिरभ्यर्थ्याध्ययने नियोज्य प्रक्षालितपाणिपादो नैमित्तिकपूजार्थं याग- मण्डपद्वाराण्यस्त्रेण संप्रोक्ष्य तत्र प्राच्यां शान्तिकलाद्वारं दक्षिणे विद्यां पश्चिमे निवृत्तिमुत्तरे प्रतिष्ठां च तारहृदूबीजादिकं तत्कलानाम्ना द्वाराय नमोन्तं सं- पूज्य तत्तच्छाखाश्रयौ द्वारपालौं च नन्दीशादिकौ तन्नामभिर्नमोन्तमर्चयेत् । नन्दीशं च महाकालं भृङ्गीशं गणनायकम् । वृषभं षण्मुखं देवीं चण्डं पूर्वादतो यजेत् || ५६ ॥ ततस्तु पश्चिमे द्वारे नित्योक्तान् द्वारपान् यजेत् । नाराचास्त्रं प्रयुज्याथ पार्ष्णिघातत्रयेण च ॥ ५७ ॥ छोटिकातर्जनीभिश्च विज्ञानुत्सार्य दक्षिणाम् । शाखामाश्रित्य गेहान्तेः प्रविश्यास्वं यथापुरम् ॥ ५८ ॥ विन्यस्य देहलीमध्ये परिक्रामन् प्रदक्षिणम् । वास्तुपं वेघसं चेष्ट्वा स्वासनं च यथापुरम् ॥ ५९ ॥ १. 'न्ति' क. पाठः १. सं', २० 'नं' का पाठः,