पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कार:] उत्तरार्धे एकविंशः पटलः । शालिजांस्तण्डुलान् शुक्लान् समित्कुशफलानि च । दीपधूपनिवेद्यादावन्यदप्युपयोगि यत् ॥ २० ॥ सम्पाद्य तत्कर्मकरं जनं तत्र नियोजयेत् । ततः सूत्रमुपादाय गत्वा भूरि जलं शुचिः ॥ २१ ॥ क्षाराम्बुशोषित सम्यक् क्षालितं शुचिभिर्द्विजैः । गीतवाद्यादिसंयुक्तं पीठे संस्थाप्य पूजयेत् ॥ २२ ॥ सामान्यार्येण गन्धाद्यैरभ्यर्च्य च गणेश्वरम् । सद्येन क्षालयेत् सूत्रमधोरेण विशोषयेत् || २३ || अभ्यर्च्य हेमपात्रादौ वैणवे वा निघाय तत् : आरोप्य गजयानादौ छत्रचामरशोभिते ॥ २४ ॥ शङ्खतूर्यादिनिर्घोषैः सङ्गीतध्वनिमः । अलङ्कृतनरस्लीक मुच्छ्रित ध्वजशोभितम् ॥ २५ ॥ ग्रामं वा नगरं वान्यच्छनैः कृत्वा प्रदक्षिणम् । गत्वा यागालयद्वारं ब्राह्मणैः स्वस्ति वाचयेत् ॥ २६ ॥ संस्थाप्य पीठे सूत्रं तु पुण्याहं वाचयेत् ततः । सूत्रे तु नवतन्तूनां देवताश्च विभावयेत् ॥ २७ ॥ प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागा गुहो रविः । सादेशः सर्वदेवाश्च तन्तूनां नव देवताः ॥ २८ ॥ पृथिव्याद्या मूर्तयोऽष्टौ शिवश्चाप्यधिदेवताः । वामाद्याः शक्तयस्त्वेषां ताः शक्तीर्नव संस्मरेत् ॥ २९ ॥ एतेषां नामभिस्तन्तून् नमोरभिपूजयेत् । कालात्मानं सतः सूत्रे नवभेदं च तन्तुषु ॥ ३० ॥ तुटिं लवं निमेषं च काष्ठां चैव कलामपि । घटिकां च मुहूर्त च दिवसं च निशां यजेत् ॥ ३१ ॥ नक्षत्रतिथिवारांश्च पक्षौ मासानृतूनपि । संवत्सरं च क्रमशस्तन्तुसंस्थान् प्रपूजयेत् ॥ ३२ || तारहृदयादिभिः स्वनामभिर्नमोन्तैः पूजयेत् प्रार्थयेच्च । २०५