पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[क्रियापादः एतस्मादाषाढश्रावणभाद्रपदानां सितासितपक्षेष्वष्टम्यां चतुर्दश्यां वा शम्भोः पवित्रं करणीयम्। तदपि मुमुक्षुभिः कृष्णपक्षे बुभुक्षुभिः शुक्लपक्षे विधेयम् । अन्येषामपि देवानां स्वास्वेव तिथिषु पवित्रकं विधेयम् । सौवर्ण राजतं ताम्रं सूत्रमुक्तं कृतादिषु । युगेष्वत्र कलौ शस्तं सूत्रं कार्पासजं नवम् ॥ ८ ॥ नातिस्थूलं नातिसूक्ष्मं विकेशं हिमपाण्डरम् । कर्तितं द्विजकन्याभिर्मुख्यं सूत्रं पवित्रके ॥ ९ ॥ मध्यं क्षत्रियवैश्याभिः शूद्राभिरघमं स्मृतम् । अधमाङ्कितसूत्रं च ग्राह्यं शक्त्यनुकूलतः ॥ १० ॥ दर्भमुजादिभिर्वापि सूत्राभावे पवित्रकम् । विदधीत पवित्रं तत् सर्वथा न विलोपयेत् ॥ ११ ॥ २०४ ईशानशिवगुरुदेवपद्धतौ सूत्रितं गन्धसूत्रे स्यादन्यत्र नवतन्तुकम् । सम्पाद्य तद्दिनात् पूर्व सप्तमे पञ्चमेऽह्नि वा ॥ १२ ॥ कृत्वाङ्कुरार्पणं सम्यक् तत्सम्भारान् समाहरेत् । चतुरश्रं चतुर्द्वारं मण्डपं कारयेच्छुभम् ॥ १३ ॥ बृहतीमुनिहस्तं वा पञ्चहस्तमथाघमम् । चतुस्तोरणसंयुक्तमर्षहस्तोच्छ्रितं स्थलम् ॥ १४ ॥ दुकूलपट्टदेवाङ्गैरथवा वसनैः सितैः । सवितानं तु तत् कृत्वा मुक्तादामोपशोभितम् ॥ १५ ॥ ‘नानाविधैः फलैः पुष्पैः मालाभिश्वावलम्बितम् । विलिप्तं गोमयाम्भोभिर्दर्पणोदरकुट्टिमम् ॥ १६ ॥ अग्न्यगारं च तत्प्राच्यामैन्द्रकुण्डं मनोहरम् । दर्भमालावृतं कुर्यात् स्रुक्स्रुवौ चोक्तलक्षणौ ॥ १७ ॥ कलशान् करकं कुम्भान् वर्धनी (भभा) ण्डगड्डुकान् । विकेशनववासांसि होमपात्रादिकं च यत् ॥ १८ ॥ चन्दनागरुकर्पूरगुग्गुलुंश्च घृतं मधु । शर्करालाजसिद्धार्थतिलशालीयवादिकम् ॥ १९ ॥ १. 'त्रिसूत्रीं ग'ग पाठः