पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पॅकित्रारोपणाधिकारः] उत्तरार्धे एकविंशः पटलः । विघ्नापहारपूर्णादि फलमस्येति देशिकैः । साधकैः पुत्रकैश्चान्यैः कर्तव्यं हि पवित्रकम् || ३ || पूजाजपाग्नि कार्यादेशच्युतस्खलितदोषतः । यत् कृतं पावयत्येनं तस्मादुक्तं पवित्रकम् || ४ || अपि मोहात् प्रमादाद् वा पवित्रं न करोति यः । स त्रिलक्षं जपेत् कृष्णं दशांशं जुहुयाद् घृतम् ॥ ५ ॥ अत्र मोहशूरोचरे - - इति । “पवित्रेण विना पूजा तामसी परिकीर्तिता । राजसी च भवेदिन्द्रपरमीकरणं विना || पत्रिकाभिः प्रसूनैर्वा कुशैर्वा परिकल्पयेत् । पवित्रं प्रत्यहं शम्भोर्महापुण्यजिगीषया || इति नित्यपवित्रं स्यात् नैमित्तिकमथोच्यते । आषाढस्य सिते पक्षे श्रावणस्य सितेऽसिते || सप्तम्यां वा त्रयोदश्यां कुर्याद् गन्धपवित्रकम् । पवित्रमथ भूतायामाषाढे नियतं स्मृतम् ॥ दीक्षादिस्थापनं चैव पवित्रादि शतक्रतोः । अधिमासे न कुर्वीत यदीच्छेच्छुभमात्मनः ॥ पर्वत्रयं भवेद् यत्र रविसङ्क्रान्तिवर्जितम् । अघिमासः स विज्ञेयः सर्वकर्मबहिष्कृतः ॥” इति । सिनीवालीद्वयं यत्र रविसङ्क्रान्तिमध्यतः । अधिमासस्तु स ज्ञेयः सर्वकर्मबहिष्कृतः ॥ ६ ॥ अथ पौष्करेऽपि - - "आषाढादित्रिमासेषु श्रेष्ठमध्याघमं क्रमात् । पवित्रफलमुद्दिष्टं नान्यदा काल इप्यते ॥ " इति वसन्तेषु यजेतेति यथासौ वैदिको विधिः । व्यावृत्तिमन्यकालस्य दर्शयत्येव नान्यदा ॥ ७ ॥ २०३