पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२०२ ईशानशिवगुरुदेवपद्धती [क्रियापादः जात्युद्धारदीक्षितः शुध्यति । अन्यलिङ्गिसंसृष्टान्न भोजने त्रिलक्षजपं चान्द्रा- यणं कुर्यात् । परायत्तगृहस्थस्य स्वायत्ताद् द्विगुणो जपः । स्वायत्तस्यैतदेव स्यादाचार्य (स्यैक ? स्येति ) सूचितम् ॥ ३६ ॥ अर्धं समयिनः प्रोक्तं त्रिपादं पुत्रकस्य तु । अनुक्तानां च पापानामबुद्धिकरणे तु यत् ॥ ३७ ॥ प्रायश्चित्तं बुद्धिपूर्वे ततोऽपि द्विगुणं स्मृतम् । तत्रैकभुक्तनक्तान्नायाचितेोपवासानां पृथक् पृथक् क्रमेण त्रिगुणानु- ष्ठानं कृच्छ्रद्वादशरात्रमिति यावत् । चान्द्रायणं च शुक्लप्रतिपदं प्रारभ्य त्रि. षवणस्नायी नियतेन्द्रिय एकमासात्प्रभृति प्रतिदिवसं ग्रासवृद्ध्या पैणिमा- स्यां पञ्चदश ग्रासान् भुक्त्वा तद्वदपरपक्षे प्रतिपदं प्रारभ्य प्रत्यहमेकमास - ह्रासादमावास्यायामेकग्रासं भुक्त्वा समाप्य यवमध्यं भवति । एतद्विपरीतेन शुक्लप्रतिपदि पञ्चदश ग्रासान् भुक्त्वा प्रतिदिनं ग्रासहासेन पौर्णमास्यामेक- ग्रासभोजी कृष्णप्रतिपदं प्रारभ्य ग्रासवृद्ध्यामावास्यायां पञ्चदश ग्रासान् भु- क्त्वा पिपीलिकमध्यं चान्द्रायणं भवति । सर्वेषां दुष्कृतानामनुक्तानामपि त- तत्पाप शुद्ध्यर्थे व्रतोपवासकृच्छ्रचान्द्रायणज पहुतदान तीर्थसेवाशिवार्चनादिप्राय- श्चितानि तत्तद्दोषगौरवानुगुणं धर्मशास्त्रोक्तानि विधेयानि । तान्यत्र ग्रन्थगौ- रवभयान्न लिख्यन्ते । प्रायश्चित्तेषु रोगपीडयातिवार्द्धकेन वा स्वयमसमर्थ : शिष्यपुत्रभ्रातृमातृपितृभागिनेयादिभिरात्मनोऽर्थमुपवास जपादिकं कारयेत् ।

प्रायश्चित्तं त्वेवमुक्तं तु येषां दोषाणां तच्छुद्धये तान् प्रयत्नात् ।
बुद्ध्या बुद्ध्वा वर्जयेदेव विद्वान् पङ्कास्पर्शः क्षालनाद् यद् वरिष्ठः ॥ ३८३ ॥
इति श्रीमदीशानशिव गुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे प्रायश्चित्तपटलो विंशः ॥

अथ एकविंशः पटलः ।

सर्वपूजाविधिच्छिद्रच्युतस्खलितपूर्तिदम् ।
पवित्रारोपणं कुर्यात् प्रतिसंवत्सरं बुधः ॥ १ ॥
उपेक्षयाथवाज्ञानाद् यो न कुर्यात् पवित्रकम् ।
स सिद्धशमानोति विघ्नैश्व परिभूयते ॥ २ ॥