पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२०० [क्रियापाद: ईशानशिवगुरुदेवपद्धतौं पूजायां गन्धधूपादेरवशाघ्राणदर्शने ॥ २० ॥ नास्ति दोषो नदीवेगादागतस्पर्शनादिषु । दीक्षितः सूतके वाथ शावाशौचे च भुक्तवान् ॥ २१ ॥ न कामतः सोपवासो वामदेव सहस्रकम् । जपेत् कामकृते तस्मात् त्रिगुणं शुद्धये स्मृतम् ॥ २२ ॥

आत्मसम्बन्धिकेऽशौचे तं जनं न स्पृशेत् स्वयम् ।
पृथक् पाकमुपाश्नीयात् स्नानपूजादि कर्म च ॥ २३ ॥
निर्वाणदीक्षितो ज्ञानी निःशङ्कः प्राग्वदाचरेत् ।
निर्बीजदीक्षया चापि सामय्या दीक्षितोऽपि वा ॥ २४ ॥
स्वयं न संस्पृशेल्लिङ्गमग्निं चान्येन पूजयेत् । 

दीक्षितेनैव शिष्येण पुत्राद्यैर्वाथ बन्धुभिः || २१ || निर्वर्त्य पूजाहोमाद्यं स्नातः संयतवाङ्मनाः ।

मनसैवोच्चरन् मन्त्रान् सकलीकरणादिकम् ॥ २६ ॥
कृत्वा पुष्पाञ्जलिक्षेपैः शिवं तु कृतमण्डले । 

सम्पूज्य मनसा मन्त्रं जपित्वाग्निं प्रणम्य च ॥ २७ ॥ पृथक्पाकेन भुञ्जानः सूतकादिदिनं नयेत् । सम्यग् ज्ञानी न दुष्येत्तु सूताशौचशतैरपि ॥ २८ ॥

तृणकाष्ठचयच्छन्नो यथा प्रज्वालितोऽनलः ।
प्रमादात् सूतकाशौचे मुक्त्वैकाहमुपोषितः ॥ २९ ॥
जपेत् सहस्रं कामेन भुक्त्वा तत्रिगुणाच्छुचिः ।
भुक्त्वा तु सूतकाशौचे तत्समो ह्यशुचिर्भवेत् ॥ २० ॥
तद्दिनान्ते तु तावन्ति दिनानि निशि यावकम् ।
अश्नंस्त्रिकालस्नायी स्यात् प्रत्यहं त्रिशतं जपेत् ॥ ३१ ॥ 

प्रतिषिद्धान्नमुक्तावप्ययमेव विधिः स्मृतः । रेतः स्कन्देद् यदि निशि सहस्त्रं पुरुषं जपेत् ॥ ३२ ॥

दिवसे द्विगुणं तस्माद् दद्याच्च यवसं गवाम् ।

वर्णानां ब्राह्मणादीनां जातीशाः पुरुषादयः ॥ ३३ ॥