पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शीर्षकपाठ्यांशः

________________

अथ विंशः पटलः । अथ प्रमादस्खलितविस्मृतिच्युतजन्मनाम् ।

दोषाणां प्रशमायात्र प्रायश्चित्तं निगद्यते ॥ १ ॥

हस्तान्निपतिते लिने स्पृष्टेऽन्यैर्वाप्यदीक्षितैः । अघोरायुतजापी स्यात् सविशेषार्चनाच्छुचिः ॥ २ ॥

विशेषार्चनशब्देन पञ्चगव्यपञ्चामृतस्नपनमहानैवेद्याभिकार्यान्तमर्च-

येदिति यावत् । द्विहस्तात् पतिते लक्षं जपेत् सम्प्रोक्षणात् परम् ।

द्वित्रिलक्षादिजापी स्यादतश्चच्चात् पतेद् यदि ॥ ३॥
भिन्ने लिङ्गेऽथवा पीठे प्रायश्चित्तं न विद्यते ।
तत एवाप्र ( मो ! मा) देन रक्षणीयं प्रयत्नतः ॥ ४ ॥
तथा विशीर्णलिङ्गादेर्महापातकशान्तये । 

प्रायश्चित्तं दशगुणं कृत्वा कृच्छ्रेण शुध्यति ॥ ५ ॥ अविसर्जित एवेशे स्थण्डिलादावुपद्रुते ।

अघोरपञ्चसाहस्रं जपेछ्रुत्वा दशांशतः ॥ ६ ॥

नष्टे दग्धेडथवा भ्रष्टे लिङ्गे चोरादिभिर्हृते । लक्षं जपित्वा सम्प्रोक्ष्य लभ्यं चेत् तद् यजेत् पुनः ॥ ७ ॥

तदलाभेऽन्यलिङ्गं वा प्रतिष्ठाप्याभिपूजयेत् ।

सन्ध्यालोपे तु नीरोगः सोपवासः शतं जपेत् ॥ ८ ॥ पूजोपकरणे वामौ पादस्पृष्ठे च लङ्घिते । जपेत् पञ्चसहस्रं तच्छोधयेत् क्षालनेन च ॥ ९ ॥

पुष्पाम्बुगन्धमृत्पात्रक्षीरान्नाज्यं परित्यजेत् ।
एकाहमर्चनालोपे त्रिरात्रोपोषितो जपेत् ॥ १० ॥
सहस्रं द्विदिनाद्यर्चालोपेऽप्येवं समूहयेत् ।
पञ्चाहादधिकभ्रंशे कृत्वास्मादपि षड्गुणम् ॥ ११ ॥
सहस्रं जुहुयाज्जापस्तत्संख्यो ब्रह्मणां स्मृतः ।
अकामात् सङ्कराणां तु ब्रह्मपञ्चशतं जपेत् ॥ १२ ॥