पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति । ईशान शिवगुरुदेवपद्धतौ बिप्रांश्च हेमवस्त्रान्नैः दीनानाथांश्च शक्तितः । परितोष्य गुरुं त्वेनं स्वाधिकारे नियोजयेत् ।। ६६ ॥ इदं स्थानमिमे धर्माश्चैते पुस्तकसञ्चयाः । दासीदासादयश्चैते परिपाल्या यथा पुरा ॥ ६७ ॥ अधिकारानुरूप्येण दीक्षाभिर्दीक्षयेज्जनान् । कर्षण।दिप्रतिष्ठान्तं कर्मचक्रं प्रवर्तयन् ॥ ६८ ॥ व्याख्येयानि च शास्त्राणि दीक्षितेभ्यो न चान्यथा !

पालयन् समयाचाराननुग्रहपरो भव ॥ ६९ ॥ इति इति सन्दिश्य तं पूर्वो गुरुर्नवगुरुं ततः । शिवमिष्टवा विशेषेण मूलमन्त्रायुतं जपेत् ॥ ७० ॥ अनेनैव विधानेन राज्यकामं तदाप्तये । भ्रष्टैश्वर्यमपुत्रं च स्त्रियं सौभाग्यसिद्धये ॥ ७१ ॥ अभिषिञ्चेच्छिवे भक्तान् दीक्षयित्वा न चान्यथा । इत्याचार्य महाभिषेकाधिकारः । एवं कर्तुमशक्तस्याप्याचार्यत्वाभिलाषिणः ॥ ७२ # चीर्णाचार्यव्रतस्यै नमसमर्थस्य तद्वते । दत्तद्विगुणदानस्य युक्त्या शक्त्यानुरूपतः ॥ ७३ ॥ मण्डपे सर्वतोभद्रं लिखित्वा मण्डलं शुभम् । ऐशान्यां विकिरक्षेपात् कुम्भास्त्रे च न्यसेद् यजेत् ॥ ७४ ॥ मध्यपद्मेऽस्य तु शिवं यथावदमिपूजयेत् । मण्डलाद् बाह्यतो दिक्षु स्वस्तिकाद्यैरलङ्कृते ॥ ७५ ॥ पश्चिमोत्तरयाम्यैन्द्रशिवदिक्षु विधानतः । कलशान् पञ्च विन्यस्य भूम्यम्ब्वग्निमरुद्वियत् ॥ ७६ ॥ निवृत्त्यादिकलाङ्गैश्च सद्याद्यैश्वामिपूजितान् । सर्वरत्नौषधी बीजमृद्गन्धकुसुमान्वितान् ॥ ७७ ॥