पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

आचार्यमहाभिषेकाधिकारः ] उत्तरार्धे एकोनविंशः पटलः । १९५ तया एकैकाहुत्या सन्तर्पितशिवाग्निमानीय मण्डपाद् दक्षिणतः कृतपद्मे औदु-' म्बरं श्रीपर्णिकं वा भद्रासनं सदृशेन वस्त्रेणास्तीर्ण विन्यस्य तस्मिन् गायत्री- जपपरं तस्मिन्ननन्तासन उपवेश्य शङ्कपटहादिमङ्गलवाद्यतिध्वनिभिर्यथा दिक्षु ब्राह्मणैः पठ्यमान वेदघोषैश्च तिरोहितान्यध्वनेि सबीजदीक्षादीक्षितैः प्रथ मवर्णैः षोडशभिरष्टभिर्वा मूर्तिधरैः सहितो गुरुर्बीजशराव चित्रमुखाञ्जलि- कारकनागकर्णाभिन्नपुटोल्काभिः शिष्यं निर्मथ्य तदनु पूर्वोक्ताभिः मृद्भि- स्तन्मन्त्रेण सर्वाङ्गमालिप्य ततः पञ्चगव्यबिल्वपद्मकेसरप्रियचूर्णश्चाश्राश्व- 'त्योदुम्बरप्लक्षवटविल्वकथितकषायोदकेन पृथक्कलशस्थापितेन प्रथममभिषिच्य प्रक्षाल्य धूपान्तमभ्यर्च्य सकलीकृत्य विद्येश्वरकलशैस्तत्तन्मन्त्रैरभिषिच्य धूपः- न्तमभ्यर्च्य ततः षोडशशङ्खैस्तथैवाभिषिच्य धूपान्तमभ्यर्च्य ततः शिवकल- 'शेन मूर्त्यङ्गमूल पितेनाभिषिञ्चन् सविद्याविद्येश्वरस्य सशक्तिकस्य विन्द्रादिक- मोत्पद्यमानमूलाङ्गादिसमस्तमन्त्रसहितस्य सर्वज्ञत्वादिगुण ( युक्त ? ) सहितस्य सृष्टिक्रमेण सुषुम्नया शिष्यहृदये प्रवेशव्याप्तिं च शिवस्य भावयेत् । ततश्चास्त्रवर्धन्यास्य परितो रक्षां विधाय शिवकुम्भेनापि तद्वदभिषेच- येत् । ततो निवर्तिताम्बरस्य वर्णसंख्यया यज्ञोपवीतं दत्त्वोष्णीषनकुटहारमु- कुराङ्गुलीयच्छत्रचामरगजाश्वशिविकाभृङ्गारकपादुकादीनि चिह्नानि दत्त्वा ग- न्धादिभिरभ्यर्च्य स्वर्णादिपात्रनिहितैर्वज्राद्यायुधपिष्टप्रदीपाभिः कन्यानिवैधूमिश्चोपनीतैरेनं मङ्गलवाद्यघोषैर्नीराजयेत् । तदनु शिवाभिमुखं नत्वा सदक्षिणं प्रणामं कारयित्वा देवं विज्ञा- पयेत् - त्वत्प्रसादेन भगवन् ! एष प्राप्तस्त्वदाज्ञया । महाभिषेकमाचार्यो भवत्वद्यप्रभृत्ययम् ॥ ६३ ॥

इति विज्ञाप्य देवेशं शिवेनोक्तस्तथास्त्विति । > 

विसृज्य देवमग्निं च कलशान् शङ्खतोरणान् ॥ ६४ ॥

लोकेशांश्च यथाकामं संपूज्य तु बलेिं क्षिपेत् । 

विसर्जयेत् ततस्त्वेनान् मूर्तिधारांश्च लिङ्गिनः ॥ ६५ ॥