पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१८८ ईशानशिवगुरुदेवपद्धतौ [क्रियापादः तदनु वर्णपिष्टकृतैर्वस्त्रैर्वज्राद्यैः पात्रयोजितैः । प्राज्यप्रदीपैनींराज्य प्राङ्मुखं तमुदङ्मुखः ॥ ७ ॥ दधिगोमयसिद्धार्थ दुर्वाचन्दनपङ्कजैः । वल्मीकमृत्स्नारक्षाभिर्निर्मृज्य सलिलाप्लुतैः ॥ ८ ॥ धूपान्तमभिपूज्यैनं कलशैरभिषेचयेत् । अनन्तादिनिवृत्त्यादिक्रमात् तन्मन्त्रयोजितैः ॥ ९ ॥ परिस्रवत्सुधाधारामैक्येनास्य सुषुन्नया । पातयंश्चिन्तयेत् तत्तन्मन्त्रमूर्तिप्रवेशनम् ॥ १० ॥

परमामृतविष्यन्दक्षालिताशेषकरमषं । 

तदुद्धृदम्भोजचिद्व्याप्तां मन्त्रमूर्तिं च भावयेत् ॥ ११ ॥ अत्र ब्रह्मशम्भुः - - "अमृतं तोयमाधारः शक्तिस्तस्य तु कुण्डली | अभिषेक्ता शिवो ज्ञेय अभिषिच्यस्तु पुद्गलः || ” इति । ततः शिष्यं परिवर्तितशुक्लाम्बरं प्रक्षालितपाणिपादमाचान्तं देवस्य दक्षिणवेद्यां श्रीपर्ण्यादिमये परिकल्पितानन्तासने प्राङ्मुखमुपवेश्य भूतशुद्धिं विधायोपवीतभूषणगन्धपुष्पैरलङ्कृत्य सकलीकृत्याभ्यर्च्याररात्रिकं च दधिदूर्वा- क्षतार्चितं त्रिवारमुद्भ्राम्य शीताम्बुचुलुकत्रयेण मङ्गलाष्टकं सवन्दनं स्पर्श- येत् । तच्च रोचना चन्दनं दूर्वाः सुमनोदधिपायसम् यवाः सिद्धार्थकाश्चेति कथितं मङ्गलाष्टकम् ॥ १२ ॥ ततः संयोजयेच्छिष्यमधिकारेण साधनैः । कटकं चोत्तरीयं च छत्रं चामरपादुके || ११ || पुस्तकं चाक्षसूत्रं च भृङ्गारं यानवाहने । अन्यच्च राजचिह्नं यत् सर्वमर्हति साधकः || १४ ॥

आचार्यस्यापि तुल्योऽयमधिकारः परिच्छदे | 

विशेषस्तस्य मकुट उष्णीषं करणी तथा ॥ १५ ॥