पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथैकोनविंशः पटलः । अथोच्यते क्रियावत्या दीक्षया दीक्षितस्य तु ।

सम्यग्विज्ञाततन्त्रस्य साधकस्याभिषेचनम् ॥ १ ॥

अत्र ब्रह्मशम्भुः - "त्रिपदार्थं चतुष्पादां भुक्तिमुक्तिफलोदयाम् संहितां यो विजानाति शिष्योऽसौ सेकमर्हति ॥"

इति । इष्टदिवस मुहूर्तादौ यथावच्छिष्यमधिवास्य कुम्भमण्डलाग्नीनां पूजां कारयित्वा प्राच्यांमैशान्यामुदीच्यां वा नवसप्तपञ्चहस्तान्यतमे चतुरश्रे मण्डपे अर्धहस्तोच्छ्रितचतुस्त्रिद्विहस्तान्यतम चतुरश्र वेदिकायामक्षतैर्यवैर्वा चतु- ष्कोणविरचितस्वस्तिकायां विद्येश्वर सदाशिवाधिष्ठितं कलशनवकं वा ब्रह्मभि- र्निवृत्त्यादिकलाभिश्चाधिष्ठितं कलशपञ्चकं वा संस्थाप्य सर्वरत्नौषधिगन्वाम- श्रित तीर्थजलै पूर्व सितवसनाभ्यामाच्छाद्य कुशकूर्चाश्वत्थचूत पल्लवबीजपूर- फलानि कलशमुखेषु निधाय शक्तिं शिवं साध्यमन्त्रं च तेषु सम्पूज्य वेद्यां द- क्षिणतः शिवमुपवेश्य सिद्धार्थाक्षततिलदूर्वाज्यचरुभिः क्रमात् साध्यमन्त्रेण हुत्वाथ सम्पाताज्यं कलशेषु किञ्चिन्निर्वाणदीक्षोक्तमार्गेण निवृत्त्यादिकलात्रयं शिष्यदेहे संशोध्य ततः शान्त्यतीतां शोधयित्वा विद्यादेहं सदाशिवं ध्यात्वा शिष्यहृदये समावाह्य संस्थाप्य सकलीकृत्यासनादिक्रमेणाभ्यर्च्य पूर्णां हुत्वा अथ शान्तिकलां शोधयेत् । तदनु

प्रणवं च ततो मूलमात्मञ्छब्देन योजितम् ।

अणिमादिगुणाख्यान्ते ते भवन्त्यग्निजायया ॥ २ 

अणिमादिगुणानां तु पृथक्पृथगुदीर्य तु ।

हुत्वा चाष्टाहुतीः शिष्यं कुर्यादष्टगुणैर्युतम् ॥ ३ ॥ 

अणिमा महिमा चैव लघिमा प्राप्तिरेव च । प्राकाम्यं च तथेशित्वं वशित्वं च ततः परम् ॥ ४ ॥ यत्रकामावसायित्वमित्यैश्वर्यगुणाष्टकम् | ततः शिष्यं तु साङ्गेन साध्येन सकलीकृतम् ॥ ५ ॥ शिवेन च तथा शक्त्या समधिष्ठितविग्रहम् । गन्धाद्यैरभिपूज्याथ गीतवाद्यसमन्वितम् || ६ ||