पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८६ 3 ईशानाशवगुरुदेवपद्धतौ अनापतितशक्तींश्च पतितान् वाथ नास्तिकान् । न दक्षियेत् पापशीलान् समयः पञ्चमः स्मृतः ॥ १२५ ॥ शिवाग्मिगुरुविद्यानां यदिष्टं नवमेव च । अन्नाद्यं कुसुमाद्यं वा नानिवेद्य चरत् स्वयम् ॥ १२६ ॥ तद्वद् बालाबलावृद्धरोगार्तकृपणानपि । अतिथीनन्नपानाद्यैस्तर्पयित्वा स्वशक्तितः ॥ १२७ ॥ शुककाकश्वचण्डालेभ्योऽन्नं दद्यादनुग्रहात् । इति षष्ठं तु शैवानां विज्ञेयं समयव्रतम् ।। १२८ ।। अष्टमीपर्वभूतासु स्त्रीक्षौराभ्यङ्गवर्जनम् । कांस्यपात्राशनं पानं मत्स्यं मांसं मधूनि च ॥ १२९ ॥ सर्वथा सर्वदा वर्ज्य समयस्त्वेष सप्तमः । यमानां नियमानां च यथायोगनिषेवणम् ॥ १३० ॥ चतुर्दश्यष्टमी पर्वग्रहविष्वयनादिषु । पवित्रचैत्रकादौ च विशेषविधिपूजनम् ॥ १३१ ॥ कुर्यान्नक्तं दिवा वापि सकृत् सङ्कल्प्य भोजनम् । शरणागतरोगार्तपथिकत्रस्तविहलान् ॥ १३२ ॥ [क्रियापाद: शिवभक्तानथाप्यन्यान् साधून् गोब्राह्मणानपि । पोष्यान् भृत्यादिकाञ् शक्त्या पालयेदिति चाष्टमः ॥ १३३ ॥ समयः कथितो ह्येष पॉलनीयः प्रयत्नतः । इति गुरुसमयानां प्राप्य शिक्षां तु शिष्यो गुरुमभिमतवित्तैः प्रश्रयैस्तोषयित्वा | प्रणतिमतिविधायानुज्ञया तस्य शश्वत् प्रियहितविनिविष्टः शम्भुपूजां विदध्यात् || १३४३ ॥ इति श्रीमदीशान शिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे निर्वाणदीक्षापटलेऽष्टादशः ।