पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

निर्वाणदीक्षाधिकारः] उत्तरार्धे अष्टादश: पटल: । १८५ मन्त्रतर्पणानि विधाय संहितामन्त्राणामेकैका हुत्या सकलीकरणशोधनं विधाय शिवात्मनि शिष्यचैतन्यं नियोजयेत् । ततः गुरु (वि. बिन्दुतवास (नाने) स्वयं विद्यातत्त्वास्पद इन्धिका दीपिका रोचिका मोचिका ऊर्ध्वगामिनी सूक्ष्मा सु- सूक्ष्मा' अमृता ऋता शक्तिरिति नादशक्तिकलास्तद्व्यापिनी व्योमरूपा अनन्ता अनाथा अनाश्रिता चेति बहिष्करणं विभाव्यान्तःकरणशुद्धात्मतत्त्वस्तत्त्वत्रया- पूर्णतनुः पूरककुम्भकेन कृत्वा तालुके जिह्वां संयोज्य किञ्चिद्विवृतवक्रो दन्तैर्दन्तानसंस्पृशन् ऋजुकायः शिष्यचैतन्यमात्माने संयोज्य सुषुम्नायामन्य- नाडीः प्राणवायुनैकीकृत्य शिष्यात्मानं समन्त्रं शुद्धस्फटिकनिभं विचिन्त्य मू- लमन्त्रं हंसं चोच्चारयन् हृत्कण्ठतालु बिन्दुमूर्धगतान् ब्रह्मादिकारणेशानतीत्य शिष्यात्मानं पूर्णाहुत्या बहि: कुम्भकेन शिवे संयोज्य शिष्यं शिवीभूतं ध्यात्वा तस्मै शिवविषयान् षडङ्गगुणानापादयेत् । तद्यथा- ओं हुं आत्मन् ! सर्वज्ञो भव स्वाहा इत्याज्याहुतिं हुत्वा एवमिव प- रितृप्त अनादिबुद्ध स्वतन्त्र अलप्तशक्ति अनन्तशक्ति इत्येकेका हुतिं हुत्वा शिवीभूतं सार्वज्ञ्यादिगुणसम्पन्नं शिष्यं विभाव्य मूलेनार्घ्यजलेन मन्त्रसंहितया तमभिषिच्याष्टौ समयान् ज्ञापयेत् । तद्यथा माहेश्वरांश्च तच्छास्त्रसमयाचारसाधकान् ॥ १२० ॥

शिवं गुरुं च तद्भक्तान् न निन्देत् प्रथमस्त्वयम् ।
विमानगुरुलिङ्गानां (जा ? छा) यां लिङ्गिगवामपि ॥ १२१ ॥
न लङ्घयेच्च निर्माल्यं नाश्नीयात् पतितादिभिः । 

पुष्पिकासौतिकाशौचिस्पृष्टं नाद्यान्न तान् स्पृशेत् ॥ १२२ ॥ अयं द्वितीयः समयः | समयान् समयाचारान् मन्त्रतन्त्राण्यदीक्षितैः । न लेखयेच्छ्रावयेद् वा तृतीयः समयस्त्वयम् ॥ १२३ ॥

द्विकालं वा त्रिकालं वाप्येककालं शिवं गुरुम् ।
पूजयित्वैव भुञ्जीत चतुर्थः समयस्त्वयम् ॥ १२४ ॥

१. 'ने' क. पाठ:.