पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

निर्वाणदीक्षाधिकारः] उत्तरार्धे अष्टादशः पटलः । संहारिण्या तदुद्धृत्य पूरकेणात्मयोजितम् ।

रेचकेनोद्धृतं पाशसूत्रदेहे प्रवेशयेत् ॥ १०५ ॥ 

स्थिरीकृत्य तु मूलेन हुत्वा वागीश्वरीमपि । सम्पूज्य हुत्वा चोत्सृज्य कलासन्धानमाचरेत् ।। १०६ ।।

प्राग्वद्धस्वं च दीर्घ च शुद्धाशुद्धविभागतः ।

१८३ शान्त्याश्च शान्त्यतीतायाः प्राग्वदिष्ट्वा जुहोतु च ॥ १०७ ॥

शान्तिं लीनामतीतायां कृत्वातीतां च शोधयेत् । 

शान्त्यतीतामथावाह्य संस्थाप्येष्ट्वा जुहोतु च ॥ १०८ ॥

प्राग्वद् व्याप्तिं स्मरेदत्र मलकर्मविमिश्रिताम् ।
शक्त्यन्तोऽध्वा त्रयो मन्त्रा वर्णाः षोडश वै पदम् ॥ १०९ ॥

एकं तु भुवनानां च चिन्त्यं पञ्चदशैव हि ।

बिन्दुनादकलाशक्तिव्यक्तान्येतान्यतीत्तया ॥ ११० ॥ 

व्याप्तानि तत्सन्निधाने मूलेन त्रिर्जुहुत्वथ । वागीशीं भुवनेष्वेषु व्याप्तामावाह्य चार्चयेत् ।। १११ ॥

तत्सान्निध्याय जुहुयात् त्रिवारं पूर्ववद् घृतम् ।

तदनु प्रोक्षणताडनच्छेदाकर्षणयोनिसंयोगगर्भजन्मकमैश्वर्यभोगलया- न्तं तिसृभिस्तिसृभिराहुतिभिर्मूलसप्ताक्षराभ्यां हुत्वा भगवन्नादिना तत्तत्कर्मा- भिसन्धाय सम्पाद्य निष्कृतौ मूलेन शतं हुत्वा प्राग्वन्निष्कृतिं कुरु कुर्विति च शान्त्यतीतापाशेभ्यो बहिर्निर्गमाद् विश्लेषं ध्यात्वा भूलेन त्रिवारं हुत्वातीतापाश- स्य मलादिव्यापकस्य प्रणवेनाहुतित्रयं हुत्वा तत्पाशच्छेदाय मूलसप्ताक्षरा- भ्यां च भगवन्नस्यात्मनः शान्त्यतीतापाशच्छेदं कुरु कुवित्युक्त्वा मूलेन पूर्णां हुवा कलानां शुद्धयर्थं समयसमयाचारपाशं सादेशे सङ्कल्प्य शोधयेत् । 'ओं समयसमयाचारपाशाधिपेभ्यो गणेभ्यो नम इत्यावाह्य संस्था - प्याभ्यर्ध्यानेन स्वाहान्तेन सन्निधानाय त्रिवारं हुत्वा सप्ताक्षरेण च ततः प्रणवमूलादिकं सदाशिवपुर्यष्टकांशं मनः सङ्गृहाण स्वाहेति त्रिवारं हुत्वा का- रणेशेत्यादिना संश्राव्य तं विसर्जयेत् । ततः शिवास्त्रेण प्रणवसम्पुटेन रेचके- नातीतापाशात् संहृत्यात्यन्तं निर्मलमात्मस्थं शिष्यस्थं च विधाय तच्छिरस्यु-

१. २. 'समाचार' ख. पाठः.