पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

निर्वाणदीक्षाधिकारः ] उत्तरार्धे अष्टादशः पटलः । . । १८१ नकं प्रतिष्ठया व्याप्तं सञ्चिन्त्याबादिप्रकृत्यन्ते तत्त्वाध्वनि षट्पञ्चाशद् भुवना- न्येकविंशतिपदानि वर्णानां त्रयोविंशतिः शिरोवामौ प्रतिष्ठया व्याप्ताश्चिन्त - नीयाः । मूलसप्ताक्षराभ्यां त्रिवारं हुत्वा भगवन्नस्यात्मनो मलादितत्त्वानि प्र- तिष्ठाकलायां सन्निधिं कुरु कुर्विति । तदनु षट्पञ्चाशद्भुवनेषु नानाविधा योनीः सङ्कल्प्य तद्व्यापिनी वागीश्वरीमावाह्य संस्थाप्याभ्यर्च्य सान्निध्याय त्रिवारं हुत्वा प्रोक्षणताडनप्रवेशनच्छेदाकर्षणग्रहणादीनि पूर्ववत् कृत्वा पू- रकेणात्मस्थं शिष्यचैतन्यं कुम्भीनृत्य रेचकेन द्वादशान्तगतं सङ्गृह्य पूर्ववत् सर्वासु योनिषु युगपद् व्यक्तिमाषाद्य मूलसप्ताक्षराभ्यां त्रिवारं हुत्वा भगवन्ना- दिना च सर्वयोनिषु संयोगगर्भनिष्पत्तिजननकर्मार्जनभोगलयांश्च पृथक् पृथक् प्राग्वन्निष्पाद्य निष्कृतौ शिरसा शतं हुत्वा निष्कृतिं च प्राग्वदापाद्य भोगाभा- वान्मायापाशाद् बहिर्निष्क्रमणाद् विश्लेषं च पूर्ववधुत्वापाद्य मलकार्यभोक्तृत्वा- दिभ्यो बहिर्निर्गमाद् विश्लेषं ध्यात्वा तद्विशेषं च पूर्ववधुत्वापाद्य कर्मणो विश्लेषं तथैवापादयेत् । ओं विष्णो! अस्यात्मनः पुर्यष्टकं गृहाण स्वाहेति त्रिवारं हुत्वा कारणेशत्वयेत्यादिनाज्ञां विश्राव्य विसर्जयेत् । ततो मूलसष्ठा- क्षराभ्यां प्राग्वदूधुत्वा भगवन्नादिना प्रतिष्ठापाशादुद्धारं कुरु कुर्वित्युद्धृत्य तञ्चैतन्यं प्राग्वदात्मस्थं कृत्वा सूत्रशरीरे प्रवेशयेत् । वागीश्वरीमिष्ट्वा वि- सृज्य कलासन्धानं च प्रतिष्ठाविद्याभ्यां स्वबीजोच्चारणादिना विधाय स- म्पूज्य हुत्वा प्रतिष्ठां विद्यायां लीनां चिन्तयेत् । अथ विद्याकलां शोधितुं शक्तिमभ्यर्च्य स्वमन्त्रेण विद्याकलामावाद्य संस्थाप्याभ्यर्च्य तेन त्रिवारं हुत्वा व्याप्तिमवलोकयेत् । पुरुषादिमायान्तं सप्त तत्त्वानि सप्त वर्णाः सप्त- विंशतिर्भुवनानि शिखाघोरौ मन्त्रौ पदानां विंशतिश्व मलादित्रयं च सर्वे विद्याकलया व्याप्तं विभाव्य सर्वयोनिव्यापिकां स्वमन्त्रेण वागीशीमावाह्य संस्थाप्याभ्यर्च्य तत्सान्निध्याय त्रिवारं हुत्वा प्रोक्षणताडनादिकं च सर्व- योनिसङ्कल्पसंयोगगर्भनिष्पत्तिजनन भोगलयान्तं कर्म सर्वे मूलेन सप्ताक्षरेण त्रिवारं त्रिवारं हुत्वा भगवन्नादिना च यथायोगं विधाय निष्कृतौ शि- खया शतं हुत्वा मूलेन साक्षरेण च प्राग्वन्निष्कृतिमापादयेत् । तत्र नि- कृत्या सर्वपाशशुद्धिं कुरु कुर्विति तथैव विश्लेषपाशच्छेदपूर्णाहुतीः प्राग्वद् विधाय ततो रुद्राय नम इत्यावाह्य संस्थाप्याभ्यर्च्य त्रिवारं हुत्वा ओं रुद्र! रूपगन्धौ गृहाण स्वाहेति त्रिर्जुहोति । ततः कारणेशेत्यादिनाज्ञां श्रावयित्वा तं वि- सूज्य पूर्ववद् विद्याकलापाशादुद्धृत्यात्मस्थं कृत्वा द्वादशान्तात् सूत्रे देहे निवेश्य