पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१८० ईशानशिवगुरुदेव पद्धतौ [क्रियापादः प्राग्वद्धुत्वा तु भगवन्नादिना निवृत्तिकलापाशादुद्धारं कुरु कुर्विति । संहारिण्या तदुदुद्धृत्य चैतन्यं पूरकेण तु ॥ ८५ ॥ कृत्वात्मस्थं गुरुः पश्चाद् रेचकेनोद्धृतं क्षणात् । योजयेत् सूत्रदेहेऽस्य स्थैर्यार्थं त्रिजुहोतु च ॥ ८६ ॥

ततो वागीश्वरीमिष्ट्वा तिस्रो हुत्वा स्वमन्त्रतः ।
तां विसृज्याथ सन्दध्यात् कलां शुद्धाशुद्धया ॥ ८७ ॥ 

बीजं निवृत्त्याः शुद्धाया ह्रस्वमुच्चारयेत् ततः ।

विशुद्धायाः प्रतिष्ठाया दीर्घान्तं नामनी क्रमात् ॥ ८८ ॥
समस्य तु चतुर्थ्यन्तं नम इत्यभिपूज्य तु ।
अनेनैवाग्निजायान्तं हुत्वा वारत्रयं ततः ॥ ८९ 

लीनां निवृत्तिं संशुद्धां प्रतिष्ठायां विभावयेत् । इति निवृत्तिकलाशोधनम् । उक्तानां कर्मणामत्र क्रमपाठो विधयते ॥ ९० ॥ प्रतिष्ठादिकलानां च य एव स्याद् विशोधने ।

आधारशक्तिस्तत्त्वं च वागीश्या नैकयोनिता ॥ ९१ ॥ 

शिष्यात्मनः समादानं योजनं सर्वयोनिषु ।

गर्भनिष्पत्तिजनने कर्मार्जनमतः परम् ॥ ९२ ॥

ऐश्वर्यं भोगसिद्धिश्च लयो निष्कृतिरेव च । विश्लेषश्च मलादीनां पाशच्छेदश्च पूर्णया ॥ ९३ ॥

कारणेशार्पणोद्धारग्रहणैक्यांन्यतः परम् ।
नियोजनं सूत्रदेहे वागीश्वर्या विसर्जनम् ॥ ९४ ॥
शुद्धतत्त्वात्मतालोकः कलासन्धानपूजने ।

इति कर्मक्रमस्तुल्यः प्रतिष्ठादिकलास्वपि ॥ ९५ ॥ अथ शक्तिं समाराध्य स्वमन्त्रेण प्रतिष्ठामावाह्य संस्थाप्याभ्यर्च्य सान्निध्याय तेन त्रिवारं हुत्वा मलकर्ममायापाशरूपं भोक्तृत्वभोगशरीरादिज- 1. 'का' ख. पाठः.