पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निर्वाणदीक्षाधिकारः] इति । उत्तरार्धे अष्टादशः पटलः । अपुनःप्रसवित्वं च निष्कृतिश्चेति सोच्यते । हृदयेनाहुतीनां तु तदर्थे जुहुयाच्छतम् ॥ " ततो मूलेन त्रिवारं हुत्वा सप्ताक्षरेण च भगवन्नादिना निष्कृत्य सर्वक... र्मशुद्धिंकुरु कुर्विति प्रार्थयेत् ।

भोगाभावं च सङ्कल्प्य मायापाशाद् बहिर्गतः । तद्विश्लेषं च सञ्चिन्य मूलसप्ताक्षरादिभिः ॥ ७८ ॥ हुत्वाथ भोक्तृतामस्य विषयासक्तिलक्षणम् । मलकायं विभाव्यास्य विशुद्धयै जुहुयाद् दश || ७९ ।। मूलेन मलविश्लेषं सङ्कल्प्य जुहुयात् त्रयम् । कर्मणोऽपि विशुद्धस्य विश्लेषायाहुतित्रयम् ॥ ८० ॥ मूलसप्ताक्षराभ्यां तु भगवन्नादिना पुनः । मायामलकर्मरूपस्य पाशत्रयस्य विश्लेषं कुरु कुर्विति पाशविश्लेषं विधाय मलादितत्त्वादिव्यापकस्य निवृत्तिपाशस्यास्त्रेण मूलेन सप्ताक्षरेण च त्रिवारं हुत्वा भगवन्नादिना निवृत्तिपाशच्छेदं कुरु कुर्विति तत्पाशच्छेदं विभाव्य तदनु सर्वयोनिशरीराणां विनाशात् तद्गतात्मनः ॥ ८१ ॥ एकत्वं परिभाव्याथ वौषट्जातियुतेन तु । मूलेन पूर्णां हुत्वा तु सतारं ब्रह्मणे नमः ॥ ८२ ॥ इत्युक्त्वावाह्य सम्पूज्य ओ ब्रह्मन् शब्दस्पर्शी गृहाण स्वाहा । तदनु इति हुत्वाहुतित्रयम् । कारणेश त्वया नास्य यातुः पदमनामयम् ॥ ८३ ॥ • प्रतिबन्धो विधातव्य आज्ञैषा पारमेश्वरी । एवं शिवाज्ञां दत्त्वा निवृत्तिकलापाशादिकारणेशं ब्रह्माणं विसर्जयेत् । एवं तु शिष्यचैतन्यं विशुद्धं स्फटिकप्रभम् ॥ ८४ ॥ निवृत्तिपाशनिर्मुक्तं स्मृत्वोद्धारं समाचरेत् । १. 'च्छेदं विभाव्य' क. पाठः.