पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ [क्रियापाद: तत्रास्यात्मनःपदादूर्ध्वं सर्वासु योनिषु संयोगमित्यस्मिन् स्थाने गर्भ- निष्पत्तिगर्भजन्मादीनि वक्ष्यमाणानि कर्माणि तत्तन्नामधेयेन संयोज्य कुरु कुर्वित्युच्चार्य तत्तत् कर्म निष्पादयेत् । सर्वत्र मूलेनाडुतित्रयं हुत्वा सप्ता- क्षरेण च त्रिवारं हुत्वा भगवन्नादिकं त्रिवारमुच्चार्य प्रार्थयेत् । तत्र सर्वयो- निसंयोगं गर्भनिष्पत्तिं सर्वगर्भजननं च क्रमान्निष्पाद्य ततः सर्वशरीराणां युगपद् वृद्धिमादितः ॥ ७१ ॥ भोगनिष्पत्तये स्मृत्वा आकर्मागामिकर्म च । सर्वयोनिशरीरेषु भोगकर्मार्जनं स्मरेत् ॥ ७२ ॥ तत्र प्राग्वद्धुत्वा भगवन्नादौ नानाभोगदायकं कर्मार्जनं कुरु कुर्विति लोकधार्मिकायां प्राकर्मागामिकधर्माधर्मरूपकमर्जिनं विभाव्य होतव्यम् । अपि साधकदीक्षायां प्राक्कर्मागामिकं स्मरन् । हुत्वा तद्देशकालाप्तशरीरविषयक्रियाः ॥ ७३ ॥ भेदेन नानारूपाढ्याः प्राक्तनागामिकर्मणाम् । भोक्तृत्वालिङ्गितस्यास्य ह्यात्मनः सुखदुःखयोः ॥ ७४ ॥ वेदनादस्य भोगस्य विषयासक्तिनिघ्नताम् । संस्मृत्य तिस्रो जुहुयान्मूलेनाब्ध्यर्णकेन च ॥ ७५ || १७८ तत्र पशोरस्य सर्वभोगनिष्पत्तिं कुरु कुर्विति । . - - अत्र भोजराजः -- “लोकघर्मिकायां प्रागागामिकधर्माधर्मजनितदेश- कालशरीरविषयभेदेन नानारूपं भोगं सञ्चिन्त्याहुतीर्दद्यात् । साघकदीक्षायां प्राक्कर्मणैव जनितदेशकालशरीरविषयभेदेन नानारूपं भोगं सञ्चिन्त्याहुति - दानं कर्तव्यमि” ति । ततो लयं च भोगेषु परमश्रीतिलक्षणम् | अभिसन्धाय जुहुयात् प्राग्वत् तल्लयकारणात् ।। ७६ ।। भोगेषु परमप्रीतिरूपं लयं कुरु कुर्विति । तदनु जात्यायुर्भोगसंस्कारसिद्धयर्थं हृदयेन तु । शतं जुहोतु चात्राह ब्रह्मशम्भुः प्रयोजनम् ॥ ७७ ॥ “उपयुक्तोदकस्येव शरन्मेघस्य लाघवम् । शुद्धिरस्य विनिर्दिष्टा तत्त्वस्य क्षीणकर्मणः ॥