पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निर्वाणदीक्षाधिकारः] उत्तरार्धे अष्टादशः पटलः । उपवेश्य ओं हाम् आधारशक्तये नमः इति तामग्नावावाह्य स्वाहान्तेन तेनाज्यं त्रिवारं जुहुयात् । तस्यामाधारशक्तौ तु विन्यसेदध्वपञ्चकम् || ६३ ॥ तद्व्यापिकां निवृत्तिं च विभागोऽस्यैव कथ्यते । पृथ्वीतत्त्वं क्षवर्णश्च मन्त्रौ हृदयसद्यकौ || ६४ || अष्टाविंशतिसंख्यानि पदान्यन्त्याद् विलोमतः । कालाग्न्यादीनि काल्यन्तं भुवनाष्टोत्तरं शतम् ॥ ६५ ॥ स्वमन्त्रेण निवृत्तिं तु सूत्रात् संहृत्य तेन तु । वह्नौ शक्तौ निवेद्येष्ट्वा सान्निध्यायाहुतित्रयम् ।। ६६ ॥ तेनैवाग्निप्रियान्तेन हुत्वा तत्र विभावयेत् । मलं कर्म च तन्मायारूपपाशात् पशोः पुनः || ६७ ।। भोक्तृत्वभोगदेहादिजनकै च शिवेच्छया । सङ्कल्प्य भुवनेष्वेषु योनीर्नानाशरीरिणीः ॥ ६८ ॥ भुवनानुगुणं याः स्युरनन्ताः कर्मसम्भवाः । तद्व्यापिकां च वागीश ओं हां वागीश्वर्यै नमः अनेनावाह्य पूजयेत् ॥ ६९ ॥ अनेनैव स्वाहान्तेन त्रिवारं हुत्वा भगवति ! वागीश्वरि ! पशोरनुग्रहाय सन्निहिता भवेति सम्प्रार्थ्यार्थ्याम्बुभिरस्त्रेण सम्प्रोक्ष्य पुष्पास्त्रेण हृदि सन्ताड्य रेचकेन स्वयं शिष्यहृदयं सुषुम्नया प्रविश्य तच्चैतन्यमस्त्रेणाच्छिद्याङ्कुशमुद्र- योत्कृष्य मूलेन द्वादशान्ते बिन्दुरूपे संयोज्य प्रणवसंपुटितं हंसं समुच्चा- रयंस्तच्छिष्यचैतन्यं पूरकेण स्वहृदयपद्ममानीय मूलमन्त्रं स्मृत्वा कुम्भकं च कृत्वा ततो मूलेन सङ्गृह्य रेचकेन द्वादशान्तं नीत्वा भवमुद्रया जरायुजा- ण्डजस्वेदजोद्भिज्जमानसीषु सर्वास्वनन्तासु योनिषु पूर्वोक्तासु तच्छरीरग्रहण- व्यक्तिरूपेण शिष्यचैतन्यस्य युगपत् संयोगं कुर्यात् । तदनु तारमूलं शिवायाग्नेर्जायासप्ताक्षरस्त्वयम् । योनिसंयोगगर्भाप्तिजन्मादौ मन्त्र ईरितः ॥ ७० ॥ होमे प्रयोज्यस्त्वस्यान्ते भगवन् ! अस्यात्मनः सर्वासु योनिषु युगपत् संयोगं कुरु कुर्विति । इमं मन्त्रमुदीरयेत् ।