पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

P ईशान शिवगुरुदेवपद्धतौ शुक्लस्रगम्बरालेपदीपदर्पणसङ्ग्रहः । दघिक्षीराज्यताम्बूलफलतण्डुलवाससाम् ॥ ५२ ॥ व्रीहिशालियवानां च शङ्खमौक्तिकयोषिताम् । सुरूपशुक्लवेषाणां लाभश्च रुधिरार्द्रता ॥ १३ ॥ नद्यब्धितोयतरणं प्रज्वलद्वह्रिदर्शनम् । चन्द्रार्कतारकास्पर्शों नरयानाधिरोहणम् ॥ ५४ ॥ वृक्षाद्रिहस्तिप्रासादफलक्षीरमहरुहाम् । अस्थितुङ्गविमानानामारोहो नृगवामपि ॥ ५५ ॥ विशिष्टलिङ्गिविप्रेन्द्रपितृदेवाद्यनुग्रहः । लिङ्गाक्षसूत्रप्रतिमाविशिष्टायुधसङ्ग्रहः ।। ५६ || स्वावस्त्रगृहादीनामनिर्वाणाग्निदीपिनम् । तेष्वान्त्रवेष्टनं वापि विडालेपः स्वविग्रहे ॥ ५७ ॥ मृतिर्वा कुणपस्पर्श आर्द्रमांसस्य भक्षणम् । दंशः स्वदक्षिणकरे शुक्लवर्णेन भोगिना ॥ ५८ ॥ पौष्करे स्वर्णपात्रे वा घृतपायसभोजनम् । दधिक्षीराशनं पानं मैरेयस्यामृतस्य वा || ५९ ॥ तत्पूर्णकुम्भलाभो वाप्यगम्यस्त्रीनिषेवणम् | बलाकाकुक्कुटीक्रौञ्चीहंसीलाभः सुतागमः || ६० ! मन्त्रपुस्तकविद्यानां वीणायाश्चौषधस्य वा । छत्राणां चाम॒राणां च लाभस्तीर्थावगाहनम् ॥ ६१ ।। इत्य|दिदर्शनं स्वप्ने सिद्धिश्रीसुखसूचकम् । ब्राह्मणाश्चैव देवाश्च पितरो लिङ्गिनस्तिथा ॥ ६२ ॥ यद् यद् वदन्ति हि स्वमे तत् तथैव भविष्यति । इति स्वप्नाधिकारः । [क्रियापादः अथ शिष्यं स्नातं निर्वर्तितसन्ध्योपासनं शम्भुकुम्भशिवाग्नीनां कृतप्र- गामार्चनं प्राग्वदालम्बितपाशसूत्रं शिवानुज्ञया मण्डपं प्रवेश्य कुण्डान्तिक १. 'श्री' ख. पाठः