पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

निर्वाणदीक्षाधिकारः] उत्तरार्धे अष्टादशः पटलः । क्षौराभ्यङ्गविवाहाश्च शृङ्गिभिर्देष्ट्रभिः खगैः । पीडनं वा खरोष्ट्राश्वडोलारोहणकानि च ॥ ३९ ॥

दक्षिणाभिमुखं यात्रा गर्तपङ्काप्सु मज्जनम् । 

अनुत्थानं ततो मार्गविधानं पतितस्य च ॥ ४० ॥

रण्डाभिर्वाथ मुण्डाभिर्विकृताभिरथापि वा ।
अतिकृष्णातिरौद्राभिः कृष्णरक्ताम्बरायसैः ॥ ४१ ॥
भूषिताभिरसौम्याभिः स्त्रीभिः सङ्गोपगूहनम् ।

कर्षणं च सरित्सिन्धुसमुद्राणां च शोषणम् ॥ ४२ ॥

दीपाग्निज्योतिषां नाशः प्रतिमालिङ्गभेदनम् । 

कृष्णलगम्बराले परक्तवस्त्रादिधारणम् ॥ ४३ ॥

हरिद्रालेपनं स्थौल्यं देहाङ्गानां च खण्डनम् ।
कार्पासतिलपिण्याक सुवर्णमरिचान्धसाम् ॥ ४४ ॥ 

लाभो विरेचनं चैव घृतं मत्स्यं च शासनम् (?) ।

मधुतैलेक्षुतक्राणां पानं गीतं च नर्तनम् ॥ ४५ ॥ 

इष्टैर्वियोगोऽनिश्च योगो देवद्विजन्मभिः । -

पितृभिर्लिङ्गिनश्चापि भर्त्सनं ताडनादिकम् ॥ ४६ ॥ 

अपूपसक्तुशुष्कान्नभक्षणं सलिलादिभिः ।

निर्वापणं वा दीपादेः पतनं पादचर्मणोः ॥ ४७ ॥
दिग्वाससामसौम्यानां मुण्डानां कृष्णवाससाम् । 

कापायिणां कपीनां च दर्शनस्पर्शनादिकम् ॥ ४८ ॥

खरोष्ट्र कोलमहिषाद्यारोहस्तद्रथस्य वा ।
गोमयोन्मज्जनालेपावसौम्यशिशुसङ्ग्रहः ॥ ४९ ॥
समानः पानगोष्ठयादौ मृतैरप्युपगूहनम् ।
इत्येवमादिकं स्वप्ने विनाशभयदुःखदम् ॥ ५० ॥
स्वस्थानामपि रोगाय मरणायाथवा भवेत् ।

अतः परं शुभाः स्वप्नाः कथ्यन्ते सिद्धिसूचकाः ॥ ५१ ॥ १. 'णि' ख. पाठः. १७५