पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निर्वाणदीक्षाधिकारः] उत्तरार्धे अष्टादशः पटलः । एवं मूर्धादिषूक्तस्थानेषु पुष्पास्त्रेण सन्ताड्यातीताद्याः कलाः संहा- रिण्या मुद्रया संहृत्य तत्र तत्र सूत्रे क्रमेण नियोजयेत् । तदनु व्याप्यव्याप- कभावं विभावयेत् । तत्र तत्त्वभुवनपदवर्णमन्त्राः व्याप्याः मलकर्ममायेशा व्यापकाः । पुनर्मलादयो व्याप्याः शान्त्यतीतादयो व्यापकौ: । अत एव व्यापकानां ग्रहणात् तत्त्वाद्या मलादयश्च सद्गृहीता भवन्तीत्युपस्थापिताभिः संनिहिताः शोधिताभिः शुद्धाः स्युः । अथ सूत्रस्थितान् पाशान् स्वमन्त्रादमिपूज्य तु । उद्दीपनं विधातव्यं वक्ष्यमाणक्रमेण तु ॥ २१ ॥ ताराघोरकलाबीजैः कलानाम चतुर्थियुक् । हुंफडन्तं क्रमादुक्त्वा जुहुयादाहुतित्रयम् || २२ || अतीतादिकलानां स्यादेवमुद्दीपनं ततः । पाशबन्धो विधातव्यस्त्वतीतादिकलाक्रमात् || २३ || तद् यथा - - प्राग्वत् पुष्पास्त्रेण सन्ताड्य प्रणवपूर्वी मूलसम्पुटान्य- नीतादिकलाबीजान्युच्चार्य भगवन् ! शान्त्यतीतकलापाशमलमायाकर्मशक्तितत्त्व- अनमन्त्रवर्णपदा(ध्व)व्यापकं बन्ध बन्ध हुफडित्यतीतादिकलास्थाने सूत्रे ग्रन्थिं कुर्यात् । एवं शान्त्यतीतादिनिवृत्त्यन्तं क्रमेण पाशबन्धनाय ग्रन्थि यत् । तदनु, शरावसम्पुटे कृत्वा पाशांस्तन्मन्त्रहोमतः । सम्पात्य मण्डले शम्भोर्निवेद्याभ्यर्च्य देशिकः ॥ २४ ॥ तस्माच्च नीत्वा रक्षार्थं शिवकुम्भे निवेदयेत् । अत्र मन्त्रदीपनसूत्रावलम्बनसुषुम्नासंयोगशिष्यचैतन्ययोजनमलादिस- १. शान्त्यतीतादित्ताडनग्रहणसंयोगपूजासमर्पणोद्दीपनपाशबन्धनसम्पातशिव- समर्पणानि चतुर्दश कर्माणि विधाय, ततः कुम्भशिवाग्नीनां प्र(माणं ? णामं ) कारयेदमुम् ॥ २५ ॥ मण्डपादू बाह्यतः प्राच्यां पृथङमण्डलकत्रये । कमात् समुपविष्टाय शिष्याय प्राङ्मुखाय तु ॥ २६ ॥